SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- प्रक्रमाकुलमहत्तरादिस्वजना एवमवादिषुः. तत्र शंखिकाश्चंदनगर्भहस्ता मंगलकारिणः शंखवादका मा० वा, चाक्रिकाश्चनाहरणाः कुंभकारतैलिकादयो वा, लांगलिका गलावलंबितसुवर्णादिमयलांगला | कारधारिणो नटविशेषाः कर्षका वा, मुखमंगलिका मुखे मंगलं येषां ते तथा चाटुकारिण श्यर्थः, वर्धमानाः स्कंधारोपितपुरुषाः, 'पूसमाणत्ति' पुष्यमाणांतिका मागधा मान्या वा, घंटया खंतीति घांटिकाः, रानलिया इति रूढास्तेषां गणास्तैः.. कचित् ' खंडियगणेहिंति' पाठः, तत्र खमिकगणाश्छात्रसमुदायास्तैः, किमवादिषुरित्याहजयजयेत्यादि प्राग्वत्. न वरं धनमनिरतिचौरैनिदर्शनचारित्रैरुपलदितस्त्वं अजितान्यजेयानि वा जय वशीकुरु डियाणि श्रोत्रादीनि, जितं च सात्म्यपापन्नं पालय श्रमणधर्म दांत्यादिदशलदणं, निर्विघ्नोऽपि च त्वं हे देव वस निवस सिधिमध्ये. अपि चेति समुच्चये. अत्र सिधिशब्देन श्रमणधर्मस्य वशीकारः, तस्य मध्यं लदणया प्रकर्षस्तत्र त्वं निरंतरायं तिष्टेत्यर्थः. अत एव रागहे. पौ मलौ निजहि निग्रहाण तपसा बाह्यान्यंतरेण साधकतमेन. तथा धृतौ संतोषे धैर्ये वा धणिय| मत्यर्थं वठकदः सन मर्दय अष्टकर्मशबून. केन कृत्वा ? ध्यानेन, तत्रापि आर्तरोऽनिषेधार्थमाह For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy