SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्या० (U० www.kobatirth.org. C सदसंमुश्यापत्ति' संमुदिता रागद्वेषाभावः ' सदत्ति' सहभाविनी संमुदिता सहसंमुदिता, यचूणिः - संमुई रागदोसर दियया श्रमण इति नाम श्राम्यतीति श्रमणस्तपोनिधिः, श्रमू च खेदतपसोरिति वचनात् भयमकस्माद्वैरवसिंहादिभयं, तयोर्विषयेऽचलो निःप्रकंपस्तदगोचरत्वात्, परीषदोपसर्गाणां कुत्पिपासादिदिव्यादिनेदाद् द्वाविंशतिषोडशविधानां दांतिकामः दांत्या क्षमते त त्वसमर्थता यः स दांतिदमः प्रतिमानां भादीनामेकरात्रिक्यादीनां वा तत्तद निग्रहविशेषाणां वा पालकः पारगो वा धीमान् ज्ञानचतुष्टयवान्, परतिरतिसदः परतिरयोः सदः समर्थः, तन्निग्रहात' दविएत्ति 'व्यं तत्तद्गुणभाजनं द्रव्यं च जव्ये इति शब्दप्राभृतवचनात् रागद्वेषरहित ५ति वृद्धाः वीर्यसंपन्नस्तस्य सिद्धिगमनेऽपि निश्चितेऽपि तपश्चरणादौ प्रवर्तनात व्यतो महावीर इति नाम देवैः कृतं. ' गिणी सुदंसणत्ति ' जमालेर्माना, ' धूयत्ति ' तस्यैव जाय ' नत्तुईत्ति ' दौ हित्री 'दरक ' इत्यादि, ददाः कलासु, दक्षा प्रतिज्ञात सिद्धिपारगामितया पट्वी प्रतिज्ञा यस्य स तथा, प्रतिरूपस्तत्तद्गुणसंक्रमणदर्पणत्वात् विशिष्टरूपो वा घ्यालीनः सर्वगुणैराश्लिष्टो गुप्तेंद्रियो वा भद्रकः सरलः, नद्रग इति वा नद्रवद् वृषनववति नद्रदो वा सर्वदायित्वात् विनीतो विनयवान Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy