SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० मंदेह- प्रतिरवस्तेन महत्या ऋठ्या युक्त शति गम्यं. युक्तियुतिर्युतिरिति यावत्, तत्र युक्तिरुचितेष्टवस्तुघट ना, युतिर्मेला, तिर्दीप्तिरानरणादोनां, बलेन सैन्येन, वाहनेन शिबिकावेसरादिना, समुदयेन सं. गताभ्युदयेन परिवारादिसमुदायेन वा तूर्याणां यमकसमकं युगपत्प्रवादितं ध्वनितं तेन, शंखः कं. बुः, पणवो मृत्पटहः, मेरी ढक्का, मल्लरी चतुरंगुलनालिः, करटीसदृशी वलयाकारा ननयतो नछे. त्यन्ये, खरमुखी काहला, हुमुक्का तिविलितुल्या, मुरजो मर्दलः, मृदंगो मृन्मयः, उंचन्निर्देववाद्य, एषां निर्घोषो महाध्वनिः, निनादितं च प्रतिशब्दस्तड्पो घोरवस्तेन. 'नस्सुकमित्यादि ' नच्नुक्वामुन्मुक्तशुक्वां स्थितिपतितां करोतीतिसंबंधः, शुक्लं विक्रेतव्यत्नांप्रति मंपिकायां राजदेयं द्रव्यं, उत्करामुन्मुक्तकरां करोति, गवादीनप्रति प्रतिवर्ष राजदेयं द्रव्यं, नत्कृष्टां, कर्षणं कृष्टं नन्मुक्तं कृष्टं यस्यां सोत्कृष्टा तां, लन्येऽप्याकर्षणनिषेधात्. श्रदेयां विक्रयनिषेधेन न केनापि कस्यापि देयमित्यथैः. अमेयां क्रयविक्रयनिषेधादेवाविद्यमानोभयं, न राजाझादायिनां नर्तृपुत्रादिपुरुषाणां प्रवेशः कुटुंबिगृहेषु यस्यां सा तथा तां. तथा | दंडेन निर्वृत्तं दंझिमं, कुदंडेन निर्वृत्तं कुदमिम, राजदेयऽव्यं तन्नास्ति यस्यां सा तथा तां. कुदं | For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy