SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह- जहंसगतिसदृश्या गत्या · जएणं विजएणं' श्यादि कचित् पठ्यते. तत्रजपः परैरनभिभूयमानता व्या० प्रतापवृषिश्च. विजयः परेषामसहमानानामनिन्नवः, अथवा जयः स्वदेशे, विजयः परदेशे. आसबा बास्वस्था गतिजनितश्रमाऽनागत् , वीसला ' विश्वस्ता संदोभाऽनावादनु सुका, 'सुहापएवरगया' सुखेन सुखं वा शुनं वा आसनवरं गता या सा तथा. करयचेत्यादि, करतलान्यां प्र. रिगृहीत अात्तः करतलपरिगृहीतः, तं शिरस्यावर्त्तनं प्रादविण्येन परिजमणं यस्य स शिरस्यावः तं, शिरसा प्राप्तं श्त्यन्ये, दशनखमंजलिं मुकुलितकमलाकारं मस्तके कृत्वा एवमवादीत्, देवाणु पियत्ति, हे देवानां प्रिय सुन्नग, अथवा देवानप्यनुरूपं प्रीणातीति देवानुप्रियः, तस्य संबोधनं हे देवानुप्रिय, किं महो' इत्यादि. मन्ये इति वितर्कार्थे निपातः, को मन्ये कल्याणकफलवृत्तिवि. शेषो भविष्यतीति. सोचत्ति. श्रुत्वा श्रोत्रेणाकर्य निशम्य हृदयेनावधार्य. “सुमिणुग्गरं करेति' स्वप्नावग्रहमर्थावग्रहतः, तत ईहां तदर्थपर्यालोचनलदणामनुप्रविशति. 'अपणोत्ति' आत्मसंबंधित ना खानाविकेन सहजेन मतिपूर्वेणानिनिबोधिकप्रनवेन बुधिविझानेन मतिविशेषभूतोत्पात्तिकमादिबुधिरूपपरिवेदेन, अथवा बुद्धिः सांप्रतदर्शिनी, विज्ञानं पूर्वापरार्यविभावकमतीतानागतवस्तुविष. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy