SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह- रिबिङ ॥ १॥ धान्यं चतुर्विंशतिधा शाब्यादि, राज्यममात्यादिसमुदायात्मकं राष्ट्र देशः, बलं चतुरंगं, वाहनं वेगसरादि, कोशो नांडागारः, कोष्टागारं च धान्यगृहं, पुरं नगरं, अंतःपुरं प्रसिद्धं; जनपदो लोकः; कचित् ‘जसवारणेति ' पाठः; तत्र यशोवादः साधुवादः. पुनः विपुलं धनं गवा. दि; कनकं घटिताघटितरूप्यं; निधिनेदमपि; रत्नानि कर्केतनादीनि; मणयश्चंद्रकांताद्याः, मौक्तिकानि शुक्तिकोशादिप्रनवानि, शंखा दक्षिणावर्ताः, शिला राजपटादिरूपाः, प्रवालानि विमाणि, रक्तरलानि, पद्मरागाः, आदिशब्दात् वस्त्रकंबलादिपरिग्रहः, ततस्तेन, एतेन किमुक्तं भवतीत्याह-सविद्यमानं न पुनरिंउजालादाविवावास्तवं सारस्वापतेयं, प्रधानद्रव्यं, तेन प्रीतिर्मानसिकी खेडा, स. कारो वस्रादिनिर्जनकृतः, ततः समाहारदंढे तेन, ‘गोन्नत्ति' गौणं गुणेभ्य थागतं, किमुक्तं न वतीत्याह___गुणनिष्पन्नं, गौणशब्दोऽप्रधानेअपि वर्तते श्यत नक्तं गुणनिष्पन्नमिति, प्रशस्तं नामैव नामधेयं 'तएणमित्यादि ' मातुरनुकंपनार्थ, कृपया मातरि वानुकंपा नक्तिस्तदथै, मयि परिस्पंदमाने मा मातुः कष्टं नृयादिति, मातरि वा नक्तिरन्येषां विधेयतयोपदर्शिता नवविति निश्चलश्चलन For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy