SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६॥ गंदेह शब्दः कृत आलोकेन यस्य स तथा, लोककृतमार्गदान श्यन्ये, अनेके ये गणनायकाः प्रकृतिम ० हत्तरा दंमनायकास्तंत्रपाला राजानो मांडलिका ईश्वरा युवराजाः, अणिमाद्यैश्वर्ययुक्ता श्यन्ये, त लवराः परितुष्टनरपतिप्रदत्तपट्टबंधविभूषिता राजस्थानीयाः, मामंत्रकाश्चित्रमडंबाधिपाः, कौटुंबिकाः कतिपयकुटुंबप्रनवो, अवगलका ग्राममहत्तरा वा, मंत्रिणः सचिवाः, महामंत्रिणो महामायाः मंत्रिमंडलप्रधानाः, हस्तिसाधनाध्यदा वा, गणका ज्योतिषिकाः, भांडागारिका वा दौवारिकाः प्रतीहारा राजहारिका वा, अमात्या राज्याधिष्टायिकाः, चेा पादमूलिका दासा वा, पीउमर्दा अास्थाने श्रा. सन्ना श्रासन्नसेवका वयस्या इत्यर्थः. वेश्याचार्या वा, नागरा नगरवासिप्रकृतयो राजदेयविभागाः, निगमाः कारणिका वणिजो वा, श्रेष्टिनः श्रीदेवताध्यासितसौवर्णपट्टविषितोत्तमांगाः, सेनापतयो नृपतिनिरूपिताश्चतुरंगसैन्यनायकाः, सार्थवाहाः सार्थनायकाः, दताः अन्येषां गत्वा राजादेशनिवे. दकाः, संधिपाला राज्यसंधिरदका एषां दंडः, ततस्तैः. इह ततीयावहवचनलोपो दृष्टव्यः, 'सहिं ति' सार्थ सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपितु तैःसममिति समंतात्परिवृतः परिकरित ति, नरपतिर्मऊनगृहात् प्रतिनिष्कामतीति संबंधः, किं चूतः प्रियदर्शनः, क श्व धवलमहामेघनिः । For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy