SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- ललितशरीरे अन्यान्यपि ललितानि शोनावंति कृतानि विन्यस्तान्यानरणानि यस्य स तथा, पदव्या० ध्यस्य कर्मधारयः, अथवा पिनहानि अवेयकांगुलीयकानि ललितांगदे च कचाभरणानि च केशा भरणानि पुष्पादीनि येन स तथा, तथा वरकटकतुटिकैः प्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्ते. षां, तैः स्तंन्निताविव स्तंन्निती भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः सशोनों यः स तथा, तथा कुंमलोद्योतिताननः, मुकुटदिप्तशिरस्क ति प्रतीत, हारेणावस्तृतमागदितं ते नैव सुष्टु कृतर. तिकं च वद नरो यस्य स तथा, तथा मुदिकाः सरत्नान्यंगुट्यानरणानि तानिः पिंगला अंगुलयो यस्य स तथा, तथा प्रलंबेन दीर्घण प्रलंबमानेन सुकृतं पटेनोत्तरीयकमुत्तरासंगो येन स तया, तथा नानामणिकनकरत्नमिलानि महार्हाणि महर्घाणि निपुणेन शिल्पिना ' नवियत्ति' परिकर्मितानि, 'मिसिमिसितित्ति' दीप्यमानानि यानि विरचितानि निर्मितानि सुसंधीनि विशिष्टान्यन्येन्यो विशेषवंति लष्टानि मनोहराणि थाविधानि परिहितानि वीरवलयानि येन स तथा, सुन्नटो हि यदि कचिदन्योऽप्यस्ति वीरव्रतधारी तदासौ मां विजीत्य मोचयत्वेतानि वलयानीति स्पयन यानिकटकानि परिदधाति, तानि वीखलयानीत्युच्यते, किंबहुना वर्णितेनेति शेषः, कल्पवृद वा For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy