SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir व्या० - देह | विष्टस्येव श्रमा संवेदनाञ्चंमेव चंमा तया, जवनया परमोत्कृष्टवेगपरिमाणोपेतया, उध्धूतया वातोध्धतस्य दिगंतव्यापिनो रजस श्व या गतिः सा उध्धूना, तया, अन्येत्वाहुः - हतया तद्दर्पातिशयेन शीघ्रया, निरंतरं शीघ्रत्वगुणयोगात् । कचिच ' याए ' इयपि दृश्यते, तत्र कयाs३३ पायपरिहारनिपुणया, दिव्यया देवलोको चितया देवगत्या 'वीईवयमाणे २' अतिव्रजन् २' म मप्रेति मध्यजागेन, खालोके दर्शनमात्रे प्रणामं नमस्कारं करोति, 'उसोयणिं दयश् ददाति, 'धावादंति भगवतो विशेषणं तत्पीडापरिहारात् 'प्रवाबाहेांति ' सुखेन संदर्भरपि पीमाऽनावात, घ्यथवा ' पवावाहं वावाहेणंति ' सुखं सुखेनेत्यर्थः तथा च भगवती सूत्रं - , 'दरीणं नंते ोगमेसी सक्कदूए वीगभं सादरमाणे किं गजान गप्नं सादरे, गजान जो साहर, जोलीन गभं सादर५, जोणीन जोलिं साहर५ गोयमा नो गप्नान गप्नं साह२५, नो गप्नान जोणिं सादर, परामुसिय ( २ ) वावाहं वावाहेणं जोणिन गर्भ साहर, नो जोली जोणिं सादर, पहूणं नंते हरिणेगमेसी सक्कदुए श्वीगप्नं नहसिरंसि वा रोमकू सिवा साहरितए वा निहरितए वा, हंता पहू नो चेवणं तस्स गभस्स किंचि व्यवाबाहं वा विवा For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy