SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- नाद्यापि वचसा प्रकाशितस्वरूप ति नावः, पुनः कथं भूत श्त्याह-आध्यात्मिक यात्मन्यधि व्या० अध्यात्म, तत्र नव आध्यात्मिकः, अात्मविषय इति नावः, संकल्पश्च फेधा नवति, कश्चिद् ध्यानात्मकोऽपरश्चिंतात्मकस्तत्रायं चिंतात्मकः, इति प्रतिपादनार्थमाह-चिंतिनश्चिंता संजातास्मिन्निति चिंतितश्चितात्मक इति भावः, सोऽपि कचिदनिलाषात्मको नवति, कश्चिदन्यथा, तत्रायमनिलाषास्मकस्तथा चाह–प्रार्थनं प्रार्थो निजंतादल् ' प्रार्थः संजातोऽस्मिन्निति प्रार्थितोऽनिलाषात्मक तिनावः ॥ 'अंतकुलेसुवेत्यादि ' अंत्यकुलेषु जघन्यकुलेषु अंत्यवर्णत्वात् क्षुकुलेषु वा, प्रांतकुलेषु यः धमाधमकुलेषु, तुबकुलेषु अल्पकुटुंबेष्वल्पर्षिकेषु वा, दरिद्रकुलेषु सर्वथा निर्धनकुलेषु, कृपणकुलेषु किराटादिनिधनकुलेषु, निदाचरकुलेषु तालावरादिकुलेषु ब्राह्मणकुलेषु धिग्जातिकुलेषु 'श्रायासु वा ' थायातिधातुरागमे जन्मनि प्रयुज्यते, तत आयासिषुर्जझिरे, यांति जायंते, आ. यासंति जनिष्यंते, 'नग्गकुलेसु वा ' इत्यादि, उग्रा आदिदेवेनारदकत्वे नियोजिताः, ये व कुलेषु तद्वंशजेषु नोगाय तेनैव गुरुत्वेन व्यवहृतास्तदंशजेषु, राजन्या ये तेनैव वयस्यतया व्य For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy