________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह व्यपोहात्, अरुजं मनःशरीरयोरनावेनाधिव्याध्यसंभवात् , अनंतमनंतार्थविषयज्ञानस्वरूपत्वात् ,
अक्ष्यमनाशंसाद्यपर्यवसितत्वात, अदतं वा परिपूर्णत्वात्, अव्यावाधं परेषामपीमाकारित्वात्, अपु. नरावृत्ति पुनर्भवावताराऽनावात् , सिध्यंति निष्टितार्था भवंति यस्यां प्राणिनः सा सिबिर्लोकांतक्षेत्र लदाणा सा चासौ गम्यमानत्वात् गतिश्च सिधिगतिः, सैव नामधेयं नाम यस्य तत्सिगितिनामधेयं, तिष्टत्यस्मिन्निति स्थान व्यवहारतः सिघिक्षेत्रं, निश्चयतो यथावस्थितं स्वस्वरूपं, स्थानस्थानिनोरनेदोपचारात्तु सिधिगतिनामधेयं तत्संप्राप्ताः सम्यग्शेषकर्मविच्युत्या प्राप्तास्तेभ्यः, जीवस्वरूपविशेषणान्यपि लोकाग्रे नपचारादेवावसेयानि, आद्यंतकृतो नमस्कारो मध्येऽपोति पर्यते पुनर्नमस्कारमाह___नमो जिणाणं जियत्नयाणंति ' नमो जिनेन्यो रागहेषादिन्नावरिपुजेतृभ्यः, जितनयेन्यो नवप्रपंचनिवृत्तेः दपितभयेन्यः, न चात पौनरुत्यं दोषाय, 'सशायशाणतव सहेसु । नवएसथु. श्पयाणेसु ॥ संतगुणकित्तणेसु य । न हुंति पुणरुत्तदोसान ॥ १॥' इति वचनात् , इत्येवं सा. मान्येन सर्वनावाईतां गुणोत्कीर्तनं विधाय पुनरपि अधिकृतं वीरजिनं स्तौति, 'नमोत्थुणं समण
For Private And Personal Use Only