SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या०/ __दीवोत्ताणं' इत्यादीनि निन्नसंबंधानि पदानि, चतुर्थ्यर्थषष्ट्यंततया योज्यानि, तत्र दीप छ । | व दोपः समस्तवस्तुप्रकाशकत्वात् , द्वीपो वा संसारसागरांतर्गतांगिवर्गस्य नानाविधदुःखकलोलान्निघातदुःस्थितस्याश्वासहेतुत्वात् , तथा त्राणमनर्थप्रतिहननं, तोतुत्वात् त्राणं, तथा शरणमर्थसंपादनं ततत्वावरणं. तथागत' गम्यते दःस्थितैः सुस्थितार्थमाश्रीयत इति गतिः, 'पत्ति' प्रतिमुत्यस्यामिति प्रतिष्टा श्राघारः, संसारगर्ने प्रपततः प्राणिपूगस्येति, तथाऽप्रतिहतवरझानदर्शनघरेन्यः, अप्रतिहते कटकुट्यादिनिरस्खलिते अविसंवादके वा, अत एव दायिकत्वादरे श्रेष्टे शानदर्शने के. वलाख्ये विशेषसामान्यावबोधात्मके धारयंतीत्यप्रतिहतवरझानदर्शनधरास्तेभ्यः, कथमेषामप्रतिहतव. रज्ञानदर्शनधरत्वं संपन्नं, आवरणाऽभावादिति ब्रूमः, एतदेवाह-व्यावृत्तछद्मन्यः, घातिकर्माणि सं. सारो वा छम, तव्यावृत्तं दीणं येन्यस्ते व्यावृत्तमानस्तेभ्यः, उद्माऽन्नावश्च रागादिजयाजातोऽमीषामित्यत आह–जिनेभ्यो, रागादिजेतृभ्यः, रागादिजयश्वामीषां तऊयोपायझानपूर्वक एव भवतीत्यत आह-शायकेन्यः जाति छामस्थिकझानचतुष्टयेनेति झायकास्तेभ्यः, तारकेन्यः तारयंत्यन्यानपि उपदेशवर्तिन इति तारकास्तेन्यः. बुझेन्यः अझाननिहाप्रसुप्ते जगति परोपदेशं विनापि स्व. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy