SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या. देह | णं नानाविधोपवतानां रदास्थानं तच्च परमार्थतो निर्वाणं तद्दयंते दर्शनाद्यासेवनं, तत्प्राप्तेस्तस्य च तेषां दायकत्वाबरणदयास्तेन्यः, यथा हि लोके चक्षुर्मार्गशरणदानाद् दुःस्थानां जीवितं ददा. त्येवमेतेऽपीति दर्शयवाह-जीवदयेन्यः जीवनं जीवो नावप्राणधारणममरणधर्मत्वमित्यर्थः, तं दयंत इति जीवदयाः, जीवेषु वा दया येषां ते जीवदयास्त न्यः, कचिद् बोहिदयाणं' श्यपि दृ श्यते, तत्र बोधिर्जिनप्रणीतधर्मप्राप्तिस्तत्वार्थरुचिरूपा तां दयंते ते बोधिदयास्ते न्यः. यौपनिषदिकास्तु व्याचदंतेऽनयं विशिष्टमात्मनः स्वास्थ्यं, निःश्रेयसधर्म ब्रमिकानिबंधन जूता परमा धृतिस्तद्ददतीत्यभयदाः, स्वार्थकः, तथा चकुखि चर्षिशिष्ट श्रात्मधर्मस्तत्वावबोधहेतुः श्रघा रूपः, श्रधाहीनस्याऽचक्षुष्मत श्व रूपतत्वदर्शनाऽयोगात्, तद्ददतीति चक्षुर्दाः, तथा मार्गो विशिष्ट गुणस्थानावाप्तिप्रगुणः स्वरसवाही दयोपशमविशेषस्तं ददतीति मार्गदाः, तथा शरणं संसारकांतार गतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थानकल्पं तत्वचिंतारूपमध्यवसानं तद्ददतीतिशरणदास्तन्यः इति. अनंतरोक्तविशेषणकदंवकं च नगवतां धर्मात्मकतया संपन्न मिति तां विशेषणपंचके. नाह-धर्मदयेभ्यः धर्म र्गतिपतङांतुधरणस्वन्नावं देशसर्वचारित्रं दयंते इति धर्मदयास्तेभ्यः, ध. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy