SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- णात्, मघा महामेघा देवविशेषा वा वशे संत्यस्य स मघवान, पाका बलवंतोऽरयस्तान , पाको वा च्या० दानवविशेषस्तं शास्ति यः स पाकशासनः, दक्षिणार्धलोकस्याधिपतिर्मरोदक्षिणतः सर्वस्यापि तदा यत्तत्वात् , दाविंशतो विमानशतसहस्राणां विमानलदाणामधिपतिः, ऐरावणो गजरूपः सुरविशेषः १४ स वाहनं यस्य सः, सुराणामिंद्रः श्राहाददायकः सुरेंडः, अथवा शोभना रा दीप्तिर्येषां ते सुरा दी. प्तिशालिनस्तेविंडः श्रेष्टः, अरजांसि निर्मलानि यानि अंबरवस्त्राणि स्वबतया अाकाशकल्पवसना. नि तानि धरति सोऽरजांबरवस्त्रधरः, बालगितौ यथास्थानं विनिवेशितो मालामुकुटो येन स तथा अथवालगितमालं मुकुटं यस्य सः, नवाभ्यामिव प्रयग्रा त्या मव हेग्नः सत्कान्यां चारुभ्यां मनोहरा. न्यां चित्राज्यामाश्चर्यकृद्न्यां चंचलान्यां इतस्ततश्चलनपरान्यां कुंडलाभ्यां विलिख्यमानी गंमौ क. पोलौ यस्य स तथा, ' महाढिए ' महती ऋधिः समस्तबत्रादिराजचिन्हरूपा यस्य सः, ‘महज्जुई. ए' महती गुतिरानरणादिसंबंधिनी द्युतिर्वा नचितेष्टवस्तुघटनालदाणा यस्य स महागृतिर्महायुतिर्वा, महाबलो महायशा महानुनावो महासौख्य इति व्यक्तं, नासुरा दीप्तिमती बोंदित्ति वपुर्यस्य सः, प्रलंबा वनमाला नृषणविशेषः पादांतलंबिनी पंचवर्णपुष्पमाला वा यस्य सः, 'सेणंति' For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy