SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. " व्या० संदेह - स्यास्तीत्यवादित्वादप्रत्ययेऽगारो गृही, 'परिणएवं ' इत्यादि, त्वं मम योग्यं शनाद्यानयेरित्य परिप्तेनाभाणि तेन श्रहं तव योग्यमशनाद्यानिष्ये इत्यपरिज्ञप्तस्यानुक्तस्यार्थाय कृतेऽशनादि प्रतिगृहीतुं न कल्पते. अत्र प्रश्नयति ' से किमाहु नंतेत्ति ' छात्र किं कारणं भदंता खाहुर्गुरुराद' इत्यादि वा चेदस्ति ते तदा परो यस्मै यानीतं स भुंजीत श्वा अनोजनरुचिश्वेतदान भुंजीत, यदि च परोऽनिछन् दाक्षिण्याहुंक्ते ततो ग्लानिस्तस्याजीर्णादिना न भुंक्ते चेत्तदा वर्षासु जलदरित बाहुल्येन स्थंडिल दौर्लन्यात्परिष्टापने दोषस्तस्मात्पृष्ट्वानेयमिति. १५० 6 उनले ' इत्यादि, उदकार्डे गलडिंयुक्तेन सस्निग्धेन ईषदकयुक्तेन ' से किमाहु भंते ' स जगवांस्तीर्थकरः किमाढात्र कारणं, गुरुराह सर्व्वत्यादि ' सप्त स्नेहायतनानि जलावस्थान स्थानानि येषु जलं चिरेण शुष्यति, पाणी हस्तौ, पाणिरेखा व्यायूरेखादयस्तासु चिरमुदकं तिष्ट ति. नखा पखंडा नखशिखास्तदग्रनागाः, जूनैवोर्ध्व रोमाणि व्यहरूढा दाढिका, उत्तरोढा श्मश्रूणि इति विगतोदको विंडरहितश्छिन्नस्नेहः सर्वथा नहीनः. ' सुहुमाई' इत्यादि, सूक्ष्मत्वादल्पाधारत्वाच सूक्ष्माणि, यजीदां पुनः पुनः यत्र यत्र स्थाने निषदनादान निक्षेपादि करोति, ज्ञातव्या Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy