SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह - यरकालेत्ति ' चतुरोऽपि प्रहरान. एवमाहारविधिमुक्त्वा यथ पानकविधिमाह - व्या० 'सवाई पाएगाईति पानैषणोक्तानि वयमाणानि वा 'नवोच्छेदिमादीनि ' तत्रोत्स्वेदिमं पिष्टजलं पिष्टभृतहस्तादिकालनजलं वा, संखेदिमं संसेकिमं वा, यत्पर्णाद्युत्काव्य शीतोदकेन सि१४४ च्यते तत्, चालोदकं तंरुलधावनोदकं, तिलोदकं महाराष्ट्रादिषु निस्त्वचिततिलधावनजलं, तु षोदकं व्रीह्यादिधावनं, यवोदकं यवधावनं, व्यायामेकोऽवस्त्रवणं, सौवीरकं कांजिकं, शुरु विकटमुष्णोदकं. 'उसिवियडेत्ति' उष्णजलं तदप्यसिक्तं यतः प्रायेणाष्टमोर्ध्व तपखिनो देहं देवता व्यधितिष्टति. नत्तपडियाइरिकयस्सत्ति' प्रत्याख्यातनत्तस्यानशनिन इयर्थः. 'परिपूएत्ति' वस्त्रगलितं व्यपरिपूते तृकाष्टादेर्गले लगनात्, तदपि परिमितं, अन्यथाऽजीर्ण स्यात्, कचित्, सेवि यणं बहुसंपुन्ने नो चेवणं अबहुसंपुन्ने ' इति दृश्यते. तत्र ईषदपरिसमाप्तं संपूर्ण बहुसंपूर्ण, नाम्नः प्राग्बहुर्वेत्ति बहुप्रत्ययः, , अस्तोकतरे हि तृणमावस्यापि नोपशम इति. ' संखायदत्तियस्सत्ति ' संख्ययोपलक्षिता दत्तयो यस्येति संख्यादत्तिस्तस्य दत्तिपरिमाणवत इत्यर्थः ' लोणासायांति ' लवणं किल स्तोकं दीयते, यदि - वा तन्मात्रं प्रक्तपानस्य गृह्णाति सापि दत्तिर्गण्यते, तो लवणास्वादनमात्रमपि प्रतिगृहीता दत्तिः For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy