SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह कडियाहिं पासेहिंतो कंबियाणि वरिं ' इत्याह, स्थविराः स्थविरकल्पिकाः. 'अऊत्ताए' इति अद्यकालीनाः, आर्यतया व्रतस्थविरत्वेन श्येके, 'अंतराविय' इत्यादि अंतरापि च, अर्वागपि " कल्पते पर्युषितुं, न कल्पते तां रजनी नाऽपदशुक्तपंचमी 'जवायणावित्तएत्ति' अतिक्रमितुं. इह हि पर्युषणा दिधा गृहिझाताझातनेदात् , तत्र गृहीणामझाता यस्यां वर्षायोग्यपीठफलकादौ यत्ने कल्पोक्ता द्रव्यक्षेत्रकालन्नावस्थापना क्रियते, साषाढपौर्णमास्यां पंचपंचदिनवृक्ष्या यावन्नाद्रपदसितपंचम्या वैकादशसु पर्वतिथिषु क्रियते. गृही ज्ञाता तु यस्यां सांवत्सरिकातिचारालो वनं बुंचनं पर्युषणाकल्पसूत्रकर्षणं चैत्यपरिपाटी अष्टमं सांवत्सरिकप्रतिक्रमणं च क्रियते, यथा सा च व्रतपर्यायवर्षाणि गण्यते सा नभस्य शुक्लपंचम्यां कालिकसूर्यादेशाचतुर्थ्यामपि जनप्रकटं कार्या, यत्पुनरनिवर्धितवर्षे दिनविंशत्या पर्युषितव्यमिति उच्यते तत्सिघांतटिप्पनानामनुसारेण, तत्र दि युगमध्ये पौषो युगांते चाषाढ एव वर्धते, नान्ये मासास्तानि चाधुना न सम्यग्झायंते, अतो दिनपंचाशतैव पर्युषणा संगतेति वृक्षाः, ततश्च कालावग्रहो जघन्यतो ननस्यसितपंचम्या आरत्य का र्तिकचतुर्मासांतः सप्ततिदिनमानः, नत्कर्षतो वर्षायोग्यदेवांतराभावादाषाढमासकल्पेन सह वृष्टिस- | For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy