SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- व गणिपिटकं हादशांगी तदपि, न देशता स्थूलनजस्येव, किंतु समस्तं सर्वादरसन्निपातत्वात्. त. म हारयति सूत्रतोऽर्थतश्च ये ते तथा 'अङात्ताए' धार्यतया अद्यतनयुगे वा. 'अवच्चिका' अ. - पत्यानि तत्संतानजा इत्यर्थः, निरपत्याः शिष्यसंतानरहिताः, स्वस्वमरणकाले स्वस्वगणस्य श्रीसुध१२ मखामिनि निसर्गात्. संदिप्तवाचनायां — सुठियसुपमिबुघाणंति ' सुस्थितौ सुविहितक्रियानिष्टौ, सु प्रतिबछौ सुझाततत्वौ ततो विशेषणकर्मधारयः. कोटिककाकंदिकाविति नामानौ, अन्ये खिबमाचदंते सुस्थितसुप्रतिबद्याविति नाम, कोटिककार्कदिकाविति विरुदप्रायं विशेषणं. कोटिशः सूरिमंत्रजापपरिझानादिना कोटिको, काकंद्यां नगर्या जातत्वात काकंदकी, ततो विशेषणसमासः. ____ ये तु सुस्थितसुप्रतिबुछ इत्येकमेव नाम मन्यते तदभिप्रायं न विद्मो द्वित्व व्याघातात, यदि परं मधुकैटनन्यायेन सुस्थितेन सह चरितः सुप्रतिबुछः सुस्थितसुप्रतिबुछ इति पदः शरणं, तत्र च पूज्यत्वाहहुवचनं ज्ञेयं. विस्तरवाचना सुगमैव, नवरं बहवोऽत्र वाचनानेदा लेखकवैगुण्याजाताः, तत्तत्स्थविराणां च शाखाः कुलानि च प्रायः सांप्रतं नानुवर्तते, नामांतरतिरोहितानि वा नविष्यंति, अतो निर्णयः कर्तु न पार्यते पाठेषु. तथाहि-शाखासु कचिदादर्श कौटुंबाणीति दृश्यते, कचित् For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy