SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० देह धः संयमो नविष्यति, जीवकुलाकुलत्वात् पृथिव्यां संयमप्रायोग्यक्षेवानावात् पाखंमिसंकराच. 'ते. एं कालेणं' इत्यादि साहसीनत्ति' आपत्वात् स्त्रीत्वं, सुलसा नागनार्या द्वात्रिंशत्पुत्रजननी, रेवती मंखलिपुत्रमुक्ततेजोर्जाितरक्तातिसारस्य नगवतस्तथाविधौषधदानेनारोग्यधात्री. अजि११५ णाणं' इत्यादि, असर्वज्ञानां सतां सर्वतुल्यानां सर्वेऽदारसन्निपाता वर्णसंयोगा ज्ञेयतया विद्यते येषां ते तथा, तेषां जिन श्वावितयं सतार्थ व्याकुर्वाणानां केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुव्यत्वात. 'अश्सेसपत्ताणंति' अतिशेषा अतिशया आमर्पोषध्यादयस्तान प्राप्तानां संनिन्नेति' संभिन्ने सिम्सेनदिवाकरमतेऽन्योन्यमिलिते एकसमयनाविनी वरे श्रेष्टे झानदर्शने धारयति ये, अवधृतसिघांतहृदयजिनन्नद्रगणिदमाश्रमणानिप्रायेणानुत्ससभ्यगभिन्ने पृथग्समयनाविनी वरझानदर्शने इति व्याख्येयं. अथवा संनिने संपूर्णे ‘विनलमईणंति ' विपुला बहुविधा विशेषणोपेत. मन्यमानचिंत्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिर्मनःपर्यायानं येषां ते तथा, तथाहि घटोऽनेन चिंतितः स च व्यतः सौवर्णादिः, क्षेत्रतः पाटलीपुत्रकादिः, कालतः शारदादिः, नावतः कालव दिरित्येवं विपुलमतयो जानंति. ऋजुमतयस्तु सामान्यत एव तेषां तथातृतीयांगुलन्यूने मनु. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy