SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra • www.kobatirth.org समुच्चयः । उज्जयन्तगिरौ रम्ये, माघे कृष्णचतुर्दशी । तस्यां जागरणं कृत्वा, जातोऽयं निर्मलो हरिः ॥ ३७४ ॥ इदमपि प्रभासपुराणे - युगे युगे महापुण्या, दृश्यते द्वारिकापुरी । अवतीर्णो हरिर्यत्र, प्रभासे शक्तिभूषणः || ३७५ ॥ taarat जनो नेमि - युगादिर्विमलाचले । Acharya Shri Kailassagarsuri Gyanmandir ऋषीणामाश्रमा देवि ! मुक्तिमार्गस्य कारणम् || ३७६ ॥ 7 वशिष्ठपद्धतावुक्तम् शाला तु ब्रह्मशाला स्यात्, श्वेताम्बरोपदेशेन जिनमन्दिरम् 1 ताला तु श्रावकैस्तद्विधीयते पार्वती आह की शाश्च किमाहाराः कर्म कुर्वन्ति कीदृशम् ? | ईश्वर उवाच - तपःशोषितसर्वाङ्गा, मलक्लिन्न कलेवराः । स्नसा स्पिचर्मवपुषो अवतारः कथं तेषां महादेव ! निगद्यताम् ? || ३७८ ॥ ॥३७७॥ निहतान्तरशत्रवः ॥३७९ ॥ तुम्बीफलकरा भिक्षा- भोजिनः श्वेतवाससः । सकम्बला रोमयुता, ऊर्णारोमप्रमार्जनाः ॥ ३८० ॥ गृह्णन्ति शुद्धमाहारं, शास्त्रदृष्ट्या चरन्ति च । कुर्वन्ति कदा पापं दयां कुर्वन्ति सर्वदा ॥ ३८१ ॥ मुक्तिकारणधर्माय, पाप निष्कन्दनाय च । अवतारः कृतोऽमीषां मया देवि ! युगे युगे || ३८२ ॥ यदमीषां महर्षीणां, जलदानादपि प्रिये ! | f सुकृतं प्राप्यते लोकै-र्न हि तद् यज्ञकोटिभिः ॥ ३८३ ॥ नगर पुराणेऽप्युक्तम्दशभिर्भोजितैर्विप्रैर्यत्फलं जायते कृते । मुनेरर्हद्रक्तस्य, तत्फलं जायते कलौ ॥ ३८४॥ For Private And Personal Use Only ३३
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy