SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २० www.kobatirth.org नोदकक्लिन्नगात्रोऽपि स्नात इत्यभिधीयते । तत्र तत्र कुरुक्षेत्रं, तत्र तत्र त्रिपुष्करम् । स स्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरे शुचिः ॥ २२०॥ Acharya Shri Kailassagarsuri Gyanmandir संवत्सरेण यत्पापं कुरुते मत्स्यबन्धकः । निगृहीतेन्द्रियग्रामो, यत्रोपविशते मुनिः ॥ २२९ ॥ सन्देह 2 एकाहेन तदाप्नोति, अनुजलसही ॥२२२॥ उक्तं शिवधर्मोत्तरे - लुतास्यतन्तुगलितै- कविन्दौ सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते, नैत्र मान्ति त्रिविष्ट ॥२२३॥ स्मृतावप्युक्तम् विंशत्यङ्गलमानं तु, त्रिंशदङ्गलमायतम् । तद्वत्रं द्विगुणीकृत्य, दयावान् गालयेज्जलम् ॥ २२४ ॥ तस्मिन् वस्त्रे स्थितान् जीवान् स्थापयेज्जलमध्यतः । " एवं कृत्वा पिबेत्तोयं, स याति परमां गतिम् ॥ २२५ ॥ यः कुर्यात सर्वकार्याणि वस्त्रपूतेन वारिणा । उक्तं च भारते ज्ञानपालिपरिक्षिप्ते, ब्रह्मचर्यदयाम्भसि । स मुनिः स महासाधुः, स योगी स महात्रती ॥२२६॥ चित्तं रागादिभिः शुद्धं वचनं सत्यभाषणः । 7 ब्रह्मचर्यादिभिर्गात्रं, शुद्धो गङ्गां विनापि सः ॥ २२७ ॥ परदारपरद्रोहपरद्रव्यपराङ्मुखः । गङ्गाप्याह कुतोऽप्येत्य, मामयं पावयिष्यति ॥ २२८ ॥ जङ्गमं स्थावरं चैव, द्विविधं तीर्थमुच्यते । जङ्गमं ऋषयस्तीर्य, स्थावरं तैर्निषेवितम् ॥२२९॥ स्नात्वाऽतिविमले तीर्थे, पापपङ्कापहारिणि ॥ २३० ॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy