SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां ततो निर्गत्य सार्थवाहेन सहोमयः स्वभगिनीसमीपे कौशाम्बी नगरी गतः । जिनदत्तया स्वबन्धुमवलोक्य विरूपका वाती च श्रुत्वा मन्दादरः कृतः । तथा चोक्तम् " वार्ता च कौतुकवती विशदा च विद्या लोकोत्तरः परिमलश्च कुरंगनाभेः। तैलस्य बिन्दुरिव वारिणि दुर्निवार मेतत् त्रयं प्रसरतीति किमत्र चित्रम् ॥" उमयेनोक्तं-मन्दमाग्योहं । ममात्राप्यापन्न त्यति । तथा चोक्तम् " खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके छायार्थ समुपति सत्वरमसौ बिल्वस्य मूलं गतः । तत्रोच्चैर्महता फलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितास्तत्रापदामास्पदम् ॥" पुनश्च " कैवर्तकर्कशकरग्रहणच्युतोपि जाले पुनर्निपतितः शफरो वराकः । जालात्ततो विगलितो गिलितो बकेन वामे विधौ बत कुतो व्यसनानिवृत्तिः ॥" पुनरपि वैराग्यपरायणोनोमयेनोक्त-महो कष्टं खलु पराश्रयः । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy