SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ षष्ठः प्रपाठकः ॥ ऋपिः-१, ६ मेधातिथिः काण्वः । २,१० वसिष्ठः । ३ प्रगाथः काण्वः। ४ पराशरः । ५ प्रगाथो धौरः काण्वो वा । ७ व्यरुणत्रसदस्यू । ८ अग्नयो धिएण्या ऐश्वराः । ६ हिरण्यस्तूपः । ११ सार्पराज्ञी ॥ देवता- १ इध्मः समिदोवाग्निः तनूनपात् नराशंसः इळः क्रमेण । २ आदित्याः । ३, ५, ६ इन्द्रः। ४, ७-६ पवमानः सोमः । १० अग्निः । ११ सार्पराज्ञी ॥ छन्दः-१-३, ११ गायत्री । ४ त्रिष्टुप् । ५ बृहती । ६ प्रागाथं ।७ अनुष्टुप् । ८ द्विपदा पतिः । ६ जगती । १० विराट् जगती ।। स्वरः--१-३, ११ षड्जः। ४ धैवतः। ५,६ मध्यमः । ७ गान्धारः । ८ पञ्चमः । ६, १० निपादः॥ सुपमिद्धो न आवह देवां अग्ने हविष्मते । होतः पावक यति च ॥ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृण द्यूतये ॥ नराशंसमिह प्रियमस्मिन्यज्ञ उपहूये । मधुजिहुँ हविष्कृतम् ।। अग्ने सुखेतमे रथे देवां इंडित आवह । असि होता मनुर्हितः ॥ १ ॥ यदय सूर उदितेऽनागा मित्रो अर्थमा । सुवाति सविता भगः ॥ सुपावीरस्तु सक्षयः अनुयामन्त्सुदानवः । ये नो अंहोऽतिपिपति ॥ उत ११ २२२ गाजो अदितिरदब्धस्य व्रतस्य थे । महो राजान इराण १ २ ३ १३, . स्वराज २ ३१र २र 17 २३ १२ र २र३३२ ३ १ २३ र २६ र 39 सो माः कृणुष रायो अद्रिवः । अब ब्रह्मद्विषो जहि ॥ पदा पीनराधसो निवा 3 धस्व महाँ असि । न हि त्वा कश्चन प्रति ॥ त्वमीशिष सुतानामिन्द्र त्वमसुता 3 २ 3 1 २१२. 3 २ 32 3 १२ २र नाम् । त्वं राजा जनानाम् ॥ ३ ॥ आ जागृविविप्र ऋतं मतीनों सोमः पुनानो २. 3 १ २ १ २ ३ १ २ ३ २ ३ १ २ ३१२ १ २ ३ १ २ १ असदचमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः मुहस्ताः॥ स पुनान उपसूरे दधान अोभे अपा रोदसी वीष ऊती सतो धनं कारिणे न प्रयं सत् ॥ स वर्द्धिता वर्द्धनः पूयमानः सोमो मीढ़ां अभि नो ज्योनिपा वीत् । यत्र नः पूर्वं पितरः पदज्ञाः स्वर्विदो अभिगा अद्रिषि २३२उ ३२३१२३ २र३३ २३ 3 २३१ २ ३ १ २ यस्य प्रियसास 3 २ ३२र२र ३ २ ३ १र २र १ २३ र २र 3१२३ १ २ ३ २ For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy