SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७६ 31 र 3 २ १२ पवमानमव १२३ १ २ ३१२२ १२ ३ २३१२ ३२३ १२ 33 २३१२ २ . २३१२ र ३ २ ३१ २ 3. तर २ 3 २३१ २ ३१ २३. दवार वाश्रा २३१ २३२ र ३१२ २उ १२ सनमातरः २ ३ २३१२ १ २ ३ १२ 31२३ २३१ २ 3 २ १ ३१ २.3 प्र० ५. अर्धप० १॥ उत्तरार्चिकः॥ वस्वनो जहि विश्वा अपद्विषः। इन्दो सखायमाविश ॥ नृचक्षसं त्वा वयामिन्द्रपीतं स्वविदम् । भक्षीमहि प्रजामिषम् ॥ दृष्टि दिवः परिस्रव युम्नं पृथिव्या अधि । सहो नः सोमपुत्सुधाः ॥२॥ सोमः पुनानो अर्षति सहस्रधारो अत्यविः । वायोरिन्द्रस्य निष्कृतम् ॥ पवमानमवस्य वो विप्रमभिप्रगायत । मुष्वाणं देववीतये ॥ पवन्त वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥ उत नो वाजसा२ १२ र २९ १२.१३.२ ३२उ ३ २ ३ १ २३ । तये पवस्व बृहतीरिषः । द्युमदिन्दो सुवीर्यम् ॥ अत्या हियाना न हेतृभिरसग्रंवा जसातये । विवारमव्यमाशवः ॥ ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् । स्वाना देवास इन्दवः ॥ वाश्रा अर्धन्तीन्दवोऽभि वत्सं न मातरः। दधन्विरे गभेस्त्योः ॥ जए इन्द्राय मत्सरः पवमानः कनिक्रदत । विश्वा अपटिषो जहि ॥ अपनो अराव्णः पवमानाः स्वदृशः । योनामृतस्य सीदत ॥ ३ ॥ सोमा असग्रमिन्दवः सुता ऋतस्य धारया । इन्द्राय मधुमत्तमाः ॥ अभि विप्रा अनूषत गावो वत्स न धेनवः । इन्द्र सोमस्य पीतये ।। मदच्युत् क्षेति सादने सिन्धोरूपा विपश्चित् । सोमो गौरी अधिश्रितः ॥ दिवो नाभी विचक्षणोऽव्यावारे महीयते । सोमो यः सुक्रतुः कविः ॥ यः सोमः कलशेष्वाः अन्तः पवित्र अाहितः । तमिन्दुः परिषस्वजे ॥ भवाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि । जिन्वन् कोश मधुरचुतम् ॥ नित्ययिं सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम् ।। अभि प्रिया दिवः कविविप्रः स धारया सुतः । सोमो हिन्वेपरावति ॥ ४ ॥ उत्ते शुष्मास ईरते सिन्धोरूमेरिव स्वनः । वाणस्य चोदयापविम् ॥ प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । यदव्य एषि सानवि ॥ अव्यावारैः परि प्रियं हरि हिन्वन्त्याद्रिभिः। पवमानं मधुरचुतम् ॥ आपवस्त्र मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥ स पवस्व मदिन्तम गोभिरजानो अक्तुभिः । एन्द्रस्य जठरं विश ॥ ५ ॥ अया वीती परिस्रव यस्त इन्दो मदेष्वा। अवाहनवतीनव ॥ पुरः सद्य इत्याधिये दिवोarmy... मारवादी मन्दिर 3१२ २३ २२३१२ धनव सामस्य 3.१.२३२२२ श्चत। सामा त ३२ १र२र ३ २.३ २ ३ २ ३२३ १: T : कलशष्वा: अन्तः पवि COSTE वा युजा॥आ पवमान धारय स्तोत्रो वनस्पतिर्धेनामन्तः सबटुंबाम् । हिन्वानो मानुषा युजा। 3 १२ २३ ३२३१ २ . स्वनः । वाणस्य 3 २३१२ ३२ ३ १ २ यापाव । २३ २.३ १२3 २र३ १ २ १२ 3 .१२ ३ २ ३ १ २ १ २ ३१२. 3१र र १ २ ३ २ ३ २ १ २ ३ १२२ १२ ३२ ३ १ २ ३ २ १ For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy