SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ द्वितीयः प्रपाठकः २३ र २र ऋषिः-१ जमदग्निः । २, ५, १५ अमहीयुः। ३ कश्यपः । ४,१० भृ. गुर्वारुणिर्जमदग्निर्वा । ६, ७ मेधातिथिः काण्वः । ८ मधुच्छन्दावैश्वामित्रः ।। वसिष्ठः । ११ उपमन्युर्वासिष्ठः। १२ शंयुर्हिस्पस्त्यः । १३ प्रस्कण्वः काण्वः । १४ नृमेधा । १६ नहुषोमानवः । १७ सिकतानिवारीश्राद्ययोः द्वयोः पृष्णयोऽजाश्चरमस्य । १८ श्रुतकक्षः सुकतो वा । १६ जेतामाधुच्छन्दसः ।। देवता१-५ १०, ११, १५- १७ पवमानः सोमः । ६ अग्निः । ७ मित्रावरुणौ । ८, १२-१४, १८, १६ इन्द्रः । ६ इन्द्रानी ॥ छन्दः-१-१०, १५, १८ गायत्री । ११ त्रिष्टुप् । १२-१४ प्रागाथं । १६, १६ अनुष्टुप् । १७ जगती ॥ स्वरः-१-१०, १५, १८ षड्जः। ११ धैवतः । १२-१४ मध्यमः । १६, १६ गान्धारः। १७ निषादः॥ ___ पवस्व वाचो अग्रियः सोम चित्राभिरुतिभिः । अभि विश्वानि काव्या ॥ त्वं समटिया अपोग्रियो वाच ईरयन् । पवस्व विश्वचर्षणे ॥ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यं धावन्ति धेनव ॥ १ ॥ पवस्वेन्दो वृपा सुतः कृधी नो यशसो जने । विश्वा अप द्विषो जहि ॥ यस्य ते सख्ये वयं सासह्याम पृतन्यतः । तवेन्दो द्युम्न उत्तमे ॥ या ते भीमान्यायुधा तिग्मानि सन्तिपूर्वणे । रचा समस्य नो निदः ॥ २॥ वृषा सोम युमा असि वृषा देव वृषवतः । वृपा धर्माणि दधिषे ॥ वृष्णस्ते वृष्ण्यं शवो तृषा वनं वृषा सुतः । स त्वंद्वषन्नृपेदसि । अश्वो न चक्रदो सपा सङ्गा इन्दो समर्वतः । वि नो राय दुरौ दृधि ॥ ३ ॥ वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । पवमान स्वदृशम् ॥ यदद्रिः परिषिच्यसे मर्मुज्यमान आयुभिः । द्रोणे सधस्थमनुषे ॥ आ पवस्व सुवीर्य मन्दमानः स्वायुध । इहोष्विन्दवागहि ॥ ४ ॥ पवमानस्य ते वयं पवित्रमभ्युन्दतः। सखित्वमाटणीमहे ।। ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । तेभिः सोम मृळयः॥ ३१२ 3 १२ ३२ २ ३१.२ १२ १२ ३१.२ ३ १२. ३२ ३१२३२३ For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy