SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२२ १२ १२ र २२ । प्र० ६. अर्धप्र० १. द० ३॥ पूर्वार्चिकः ॥ सुवीर्यम । अस्मे श्रवांसि धारय ॥५॥अनुप्रत्नास प्रायवः पदं नवीयो अक्रमः। रुचे जनन्तसूर्यम् ॥ ६ ॥ अर्षासोम द्युमत्तमोभिद्रोणानि रोरुवत् । सीदन्योनौ बने वा॥७॥षा सोमयुमा असि वृषा देव वृषवतः। वृषा धर्माणि दधिषे॥८॥ इथे पवस्व धारया मृज्यमानो मनीषिभिः । इन्द्रो रुचाभिगा इहि ॥६॥ मन्द्रया सोमधारया वृषा पवस्व देवयुः । अव्या वारेभिरस्मयुः ॥ १० ॥ अया सोम सु कृ. त्यया महान्त्सन्नभ्यवर्द्धथाः । मन्दान इट्टषायसे ॥ ११॥ अयं विचर्षणिहितः पवमानः स चतति । हिन्वान प्राप्यं बृहत् ॥ १२ ॥ प्रन इन्दो महे त न ऊर्मि न बिभ्रदर्षसि । अभिदेवाँ अयास्यः॥१३॥ अपघ्नन्पवते मृधोपसोमो अराव्णः गच्छनिन्द्रस्य निष्कृतम् ॥ १४ ॥ ३१२३ १२ ३२ ३ १२ । अव्यावा 3 १र २र ॥ श्रयास १ २ ३२उ उक २ ३१र२र३र २२ ३ १ २ ३ र २र ३२ 3 २.३ २ १ २ 3 १ २ ३२3.3 २३१२ २२ १ २ ३१र २र३१ २ ॥ ३ ॥ ऋषिः-१-१२ भरद्वाजः काश्यपो गोतमोऽत्रिविश्वामित्रो जमदग्निर्वसिष्ठः ॥ पवमानो देवता ॥ बृहती छन्दः ॥ मध्यमः स्वरः ॥ ॥३॥ पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ १ ॥ परीतो षिञ्चता सुतं सोमो य उत्तम हविः। दधन्वान् यो नयाँ अप्स्वऽन्तरा सुषाव सोममद्रिभिः ॥२॥ आ सोम स्वाना अद्रिभिस्तिरों वाराण्यव्यया । जनों ने पुरि चम्बोविंशदरिसदो बनेषु दधिषे ॥३॥ प्र सोम देववीतये सिन्धुन पिप्ये अर्णसा। अशोः पयसा मदिरो न जागृविरच्छाकोश मधुरचुतम् ॥ ४॥ सोम उष्वाणः सोतृभिरधिष्णुभिरवीनाम् । अश्वयेव हरितायाति धारया मन्द्रयायातिधारया ॥५॥ तवा हं सोम रारण संख्य इन्दो दिवेदिवे। पुरुणि बभ्रो निचरन्ति मामव परिधी रतिताँ इहि ॥६॥ मृज्यमानः सुहस्त्या समुढे वाचमिन्वसि । यि पिशङ्ग बहले पुरुस्पृहं पवमानाभ्यर्षसि ॥ ७ ॥ अभि दच्युतः ॥ ८ ॥ पुनानः सोमजागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोगिर स्तम मध्वा यज्ञ मिमिक्षणः ॥६॥ इन्द्राय पवते मदः सोमो मरुत्वते सुतः। २र३२ ३ १ २ ३ १२ ३२३२३२३ २.३ १.२ उष्वागः ३१२ सरासा म. 3१ २ ३१.२ १ २ ३ २ ३ १ २ ३१ २, ३ २ . For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy