SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता ॥ प्र० ४. अर्धप्र०२. द० १०॥ १२३२३१२३ १३ उक २र २ ३२ ३१२ 3 २३ १२ १२.२ ३१ २३ १२ ३२ ३ २ १२ १२३१ - २.३ १र २र २३ १ २ ३३ २ २ 3233 . अन्ध ॥१०॥ इन्द्र सुतेषु सामेषु क्रतुं पुनीष उक्थ्यम् । विदे धस्य दक्षस्य महाँ हि षः ॥ १ ॥ तमु अभिप्रगायत पुरुहूतं पुरुषुतम् । इन्द्रं गीर्भिस्तविषमाविवासत ॥ २ ॥ तं ते मदं गृणीमसि वृषणं पृचु सासहिम् । उ लोककृनुमद्रिवो हरिश्रियम् ॥ ३ ॥ यत्सोममिन्द्र विष्णवि यदा घ त्रित आप्त्यै । यद्वा मरुत्सु म न्दसे समिन्दुभिः ॥ ४ ॥ एदु मधोमदिन्तरं सिञ्चाध्वयों अन्धसः । एवाहि वीरस्तवते सदावृधः ॥ ५ ॥ एन्दुमिन्द्राय सिञ्चत पिबातिसोम्यं मधु । प्रराधांसि चोदयते महित्वना ॥ ६ ॥ एतोन्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् । कृष्टीयोविश्वा अभ्यस्त्येक इत् ॥ ७ ॥ इन्द्राय साम गायत विप्राय बृहते बृहत् । - ह्मकते विपश्चिते पनस्य ॥ ८॥ य एक इद्विदयते वसु मतोय दाशुष । इशाना अप्रतिष्कृत इन्द्रो अङ्ग ।। ६ ॥ सखाय आशिषामहे ब्रह्मेन्द्राय वजिणे । स्तुष .. ऊषु वो मृतमाय धृष्णवे ॥ १०॥ 3 २ स्तवाम सखायः स्त २र ३२१ ३ २ । . न्द्राय सामगायत । - ३२ ३ १२ इति द्वितीयोधः प्रपाठकः चतुर्थश्च प्रपाटकः समाप्तः For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy