SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org सामवेदसंहिता ॥ ७१र १२३ १२ 33 २३ १२ सुतं वाजेभिर्माहणीयथाः । महां इव युवजानिः || ५ १ र २२ 39 R32 32 3 9 श्मशारुद्वाः । दीर्घ सुतं वाताप्याय || ६ 3 २ ९१ २ 3 2 3 || ब्राह्मणादिन्द्र राधसः १२ ड्ड र ३२ ३ १२२२ 39 २ ३ १ २ ३१ २ पिवासोममृतू रनु । तवेदं सख्यमस्तृतम् ॥ ७ ॥ वयं घाते अपि स्मसि स्तोतार इन्द्र गिर्वणः । त्वंनोजिन्व सोमपाः ॥ ८ ॥ ऐन्द्र पृतु कासु चिन्नृम्णं तनूषु धेहि १ २. 39र २२ 3 ३१२, १२ 3 372 र ३२३१२ २२ ३२ 3 २ ३२ ३२ नः । सत्राजिदुग्रपौंस्यम् || ६ || एवासि वीरयुरेवाशूर उत स्थिरः । एवा ते 3 9 २ राध्यं मनः ॥ १० ॥ Acharya Shri Kailashsagarsuri Gyanmandir ०३. अर्धम०१.५० ५ ॥ 39 2 3 7 २२ ३ || कदा वसे स्तोत्रं हर्यत ॥ ५ ॥ ऋषिः - १, ६, ६ वसिष्ठः । २ भरद्वाजः । ३ वालखिल्याः । ४ नोधाः । ५ कलिः प्रगाथः । ७ मेधातिथिः । ८ भर्गः १० प्रगाथः कारवः || देवता - १ - ८ १० इन्द्रः । ६, मरुतः । बृहती छन्दः ॥ मध्यमः स्वरः ॥ | 3 9 3 32 २ 392 १२ ३ १२ २र 3 ॥ ५ ॥ अभि त्वा शूर नोनुमोदुग्धा इव धेनवः । ईशानमस्य जगतः स्व २०२ 3 १ २ १२ २२ उ र २र 3 92 शमीशानमिन्द्र तस्थुषः ॥ १ ॥ त्वामिद्धि हवामहे सातौ वाजस्य कारवः । 332 3 23 3 २र 3 त्वां वृत्रेपिन्द्र सत्पतिंनरस्त्वां काष्ठास्वर्वतः || २ || अभि प्र वः सुराधसमिन्द्र 39 3 ३१२ 32 ३१२, २२ 3 १२ व इन्द्रं पुरुहूतं न मे गिरा नेमिं तष्ठेव सुदुवम् || ६ || १२ 3 3 2 39 २ 39 2 ३१ २ २१२ 3 7 2 9 मर्च यथा विदे | यो जरितृभ्यो मघवा पुरुवसुः सहस्रेणेव शिक्षति तं 3 9 323 3 २ ३ १२ २२ 3 2 3 ३२३ २ 3 33 स्मृती वसोर्मन्दानमन्धसः । अभि वत्संन स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे || ४ || तरोभिर्वो विदद्वसुमिन्द्र सबाध ऊतये । बृहद्वायन्तः सुतसोमे अ 392 39 2 3 1 २ 39 ३ १र् २र ३२ ३२उ ३ २ ३१ २ ३२ ३ १ २ 3 २ 3 १२ ५ २ ध्वरे हुवे भरन्नकारिणम् ॥ ५ ॥ तरणिरित्सिषासति वाजं पुरन्ध्या युजा | आ १२ ンンン 31 पिवा सुतस्य रसिनो सत्स्वा २ ३ 3 9 २ < 3 2 न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्ये वृधे ३ अवन्तु ते धियः ||७|| वं ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये २ 3 २उ 3 १२ १ २ २१३ १ २२ 3 3 3 2 १२ २२ ३२ उ १२ २५ 39 2 3 १२ ३२ ३१२ ३२उ उ ॥ ८ ॥ न हि वश्चरमं च न वसिष्ठः परि मंसते । अस्माकमद्य मरुतः सुते सचा For Private And Personal 3 9 3 7 2 3 विश्वे पित्रन्तु कामिनः || || माचिदन्यद्विशं सत सखायो मा रिषण्यत । इन्द्र २३ 92 3 १ २ ३१र २२ ३ २ २ मित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ १० ॥ इति प्रथमोधः प्रपाठकः
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy