SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२ प० २. अर्धप्र० २.८० ८॥ पूर्वाचिकः ।। घानाम् । युक्ता वन्ही रथानाम् ।। ५ ॥ उप नो हरिभः सुतं याहि मदानांपते । 33र . २र ३१ ३१२ ३२ १ २ उप नो हरिभिःसु म् ॥ ६ ॥ इष्टा होत्रा अमृततेन्द्रं वृधन्तो अध्वरे । अच्छावभ्रथमोजसा ॥ ७ ॥ अहमिद्धि पित परिमधामृतस्य जग्रह । अहं सूर्य इवाजनि ॥ ८॥ वतीनः सधमाद इन्द्रे सन्तु तुविवाजाः । शुमन्तो याभिर्मदेम ॥ ६ ॥ सोमः पूपा च चेततुर्विश्वासां सुक्षितीनाम् । देवत्रा रथ्योर्हिता ॥ १० ॥ उपर.२२ ३२उ २२.३२ ३१ २ ३१२३१र २२ १ २३२ २ ॥७॥ ऋपिः-१, ४ श्रुतकताः । २ वसिष्ठः । ३ मेधातिथि प्रियमेधौ । ५ इरिमिठः । ६, १० मधुच्छन्दाः । ७ त्रिशोकः । ८ कुसीदः। ह शुनःशेपः।। इन्द्रो देवता ॥ गायत्री छन्दः ।। पड्जः स्वरः ।। १ २ १२३ १२. ॥७॥पान्तमावो अन्धस इन्द्रमभिप्रगायत । विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम ॥१॥ प्रव इन्द्राय मादनं हर्यश्वाय गायत । सखायः सोमपाव्ने ॥२॥ वयमुत्वा तदिदा इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥३॥ . इन्द्राय मदने सतं परिष्टोभन्तु नो गिरः। गत द्राय मदन सुत पारष्टाभन्तु ना गिरः। अकमचन्तु कारवः ॥ ४ ॥ अयं त इन्द्र सोमो निपूतो अधिवहिपि । एहीमस्य द्रवा पिव ॥ ५ ॥ सुरूपकृनुभूतये सुदुघामिव गोदुहे । जुडूमसि ववियति ॥६॥ अभि त्वा वृषभामुते सुतं सृजामि पीतये । तृम्पाव्यश्नुही मदम् ॥ ७ ॥ य इन्द्र चमसेष्वासोमश्चमूपु ते मुतः । पिबेदस्य त्वमीशिषे ॥८॥ योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये ॥६॥ प्रात्वेतानिषीदतेन्द्रमभिप्रगायत । सखायः स्नोमवाहसः ॥ १० ॥ ३१२ ३१ 3१२ पुर.२र 3 २... 3१२३ १.२ २. ३१.२३१२३१र २र१ २ ३३ ॥८॥ ऋषिः-१ विश्वामित्रः । २ मधुच्छन्दाः । ३ कुसीदः काण्वः । ४ प्रियमेधः । ५, ८ वामदेवः ।६, ६ श्रुतकनः । ७ मेधातिथिः । १० बिन्दुः॥ इन्द्रो देवता ॥ गायत्री छन्दः ॥ षड्जः स्वरः ॥ ॥ इदह्यन्वोजसा सुतं राधानांपते। पिबात्वास्थ गिर्वणः ॥ १ ॥ महाँ इन्द्रः पुरश्चनो महित्वमस्तु वनिणे । यौन प्रथिना शवः ॥ २ ॥ आ तू 37 .र 39 ? For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy