SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेनैव तु मुहुन वीर्यवन्ती तपस्विनौ । अगस्त्य सिप्ट तरी संबभननः ।। - वाईवता {१४८) तस्मा दर्शनात् मित्रावरुणाया. रतनस्कन्द । - यास्फ मुनि. निरुक्तः ५.१३ (१७८) उतारिन मैत्रावरुणो वसिष्ठी वंश्या ब्रह्मन् गनुरोध जातः ! दृप्स स्कन्न ब्रह्मणा दैन विश्व देन: पुष्कर लाददन्न ११ ॥ स प्रत उभयस्य विद्वान् त्महम्दाम उत त गदानः । यमन तत परिधिं ववियन्नप्पाम: पार जज्ञे वासनः ॥१२॥ पत्रं ह जातापिता नमभिः कुम्भं रतः सिधिनतुः समाना । ततो ह मान उदियाय मध्यात् नतो जालमृपिमाहुर्तीमाटम् ॥१३॥ __- सानंद .. ७.३३.११ १३ (१७०) . . . ॥स्त्री, पसिक धिनुन, ५२४ (१७१) मेटन पृ. २८८ (१७२) मैत्रायणी उप. १.१ (१७) ....शिल्लक: शालावत्यः....॥ -छा, उप. १.८.१ (१७४) पित्रंत्युक्तः शुक: प्रायात सुमेरोवसुधातलम् । विदेहनगरी प्राप जनकेनाभिपालिताम् ॥ -- महो. २.२ (१७५) शुको नाम महातेजा: स्वरूपा मन्दतत्परः । जातमात्रेण मुनिराङ् यत् सत्यं तदयारवान् ।। - महो. २.५ (195) काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुप् । द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ? ॥८३॥ उत्पद्यन्ते च पीवया पडिमे शुकसूनवः । भूरिश्रवा प्रभुः शंभुः कृष्यो गौरश्न पञ्चमः ॥८४ ]| ११७ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy