SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org (१३४) अथ हैन भगवन्तं जाबालि पैप्पलादिः पप्रच्छ.....॥ १६ षडाननादिति....॥५॥ तेनेशानादिति.....॥७॥ पुनः समुवाच तदुपरानादिति.....॥ ९३ (१३५) तेन तँ की दाल्भ्यो विचकार । ..... जाबालि उप. ४५ छा. ३५.१.२.१३ (139) थोद्गीथं कुशला वभूवुः शिलकः शालावत्यचेकितानां दास्यः प्रवाह जैवरित । - ला रूप १८.२ ( १.३.१) तन्मै श्वेतः प्रादुन उपसत्याचरन्तं नो भगवानागयत्वनायाम या ि ... उप. १.१२.२ ( 1३८ ) प्र... कोश. ४०३४०८ ( 1३८) महा शान्ति अ. ४० (१४०) तह लिक: शालालचेकितानं दाभ्यमुवाचाप्रतिष्ठितं... ।। sit दाभ्यो ला जा मैत्रेयः स्वाध्यायान ॥ (१४१ ) प्रा. च. कांश - पृ. ३६८ (१४२) न जा. उप. ४५ (१४) ते लोको त्रियते जननाय च । अस्राः सर्व एवं सनराचरचेष्टितः । (१४७) प्रा. च. कवेश पृ. ४८२ (१४४) अथ हैन भगवन्तं याति पैप्पलादिः पप्रन्छ.....॥ - छा. उप. १.८ - १.१२ नहो. ३.४ मा. उप. १ Acharya Shri Kailassagarsuri Gyanmandir (१४५) रु. का. उप. ४६ (१४९) प्राचीनशाल औपमन्यवः सत्यवज्ञः पोलुषिरिन्द्र भाल्वयोः जनः शक्राय बुडिल आवराव महाकाल महाश्रोत्रियः समेत्य ॥ - छ.. उप. ५.११.१ ૫૧૫ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy