SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MORNS SHOWSeelhi-11 1) उपकोसलो ह वै कमलायनः सत्यकामे जात्राले बाह्यचय मुबास तस्य ह द्वादशवण्यानीपरिचनार रा द स्मैव नु समावर्तयति । neign - -- छा. उ. ४.१०.१ "' . पटचाहतेषु कुरुवाटिक्या सह जायग्रोषस्तिहं चाक्राय गुज्यनाम पदाणा उरास ॥ ' -छा, उप.१.१०.१ (110) वैदिक कोश - भाग-१. पृ. ३४२ सनकाधा नारद च #शुहँसोऽरुणीतिः । नैते गृहान् ब्रह्मसुता डायसन्नूयरतसः ।। .. ग...८.१ (१११) राजाप्रसाद शर्मा -- पौराणिक कोश पृ. ७१ (११२) मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमा विचार; संतोप चतुर्थः सा शुलंगपः ।४.२॥ __ -- नहीं. २४ (१५७) रु. जा, उप. ४६ (११४) ऋषि प्रसूत कपिल यस्तमगे । ज्ञाननिभर्ति जायपानं च पश्येत् ।। - श्वेताश्वेचर उप. ५.२ (११) एतत्पवित्रगप्रयं गुनिराशुरयेऽनुकाणया प्रददौ । आसुरिंघि पञ्चशिखाय तंत्र बहुधा कृतं तन्त्रम् ।। श्री ईश्वरकृष्ण, साठ्यकारिका-५० (११) तस्यां बहुतिथे काले भगवान्मधुसूदनः । नाभं वीर्यमापन्नो जरोनिीिब दाणिः ॥ ३.२४.६ वेदाहमा पुरुषमवतीणं स्वमायया । भूतान्तं शेवधि देहं बिभ्राणं कपिलं मुने ॥३.२४.१६ - श्रीमद्भाग. ३.२४.५-१९ (११७) डॉ. 4id , Histha, ५.१६-१७ (१५८) या तु श्रुति: कपिलस्य ज्ञानातिशयं दर्शयन्ती पदर्शिता, न तथा श्रुतिविरुद्धगणि कापिलमतं श्रद्धातुं शक्यं, कपिसमिति श्रुतिसामान्यमानत्वात् । अन्यस्य च कपिलस्य सगरपुत्राणा प्रतातुर्वासुदेव नाम्नः स्मरणात् । ___ - श्रीमद् शं. ब्रह्मसून शां. पा. २.१.१ પ૧૩ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy