SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir. mangIe1 (18) कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् । रुक्मिणी सत्यभामा च सत्या नागजिती तथा ।। सुमित्रा तथा पीच्या गा-भारी लक्ष्मगा तथा । सुभीमा च तथा मादी कौशल्या तिरजा च या ॥ एबमादीनि देवीनां सहस्त्राणि च षोडश । झापणी अनयामा जुत्रा विशारदान् ॥ - पच स. १३.१५४-१५६ {ce) चाणं रणं शूरं प्रधुम्नं च महाबलम् । सुचारूं चारुभद्रं च दवं हस्वमेव च ॥१५७ ।। माम चारुगुप्तं च चामभदं च शासकम् । चारुहासंकनिष्ठं चकन्या चारुमती तथा ॥१५८। पुञ्च तु रुक्मिणी राजन् नाप्रा भोजकटेगुरे ! एतेषां पुत्रौत्राय अभूत: कोटिशो नृ५ । मातरः ऋष्णजाताना राइस्त्राणि च षोडश ।।१०.६१.१९ - पत्र पु.सु.१३, १५५-१५८ मत १०.६१.१२ (८८) एममुनापा यदुभ्रेप्टश्चेदिराजस्प तत्क्षणात् । व्यपाहारच्छिर: कुद्धश्चक्रेणामित्रकर्षणः ॥२५।। स चपात महाबाहुर्वजाहत इयाचलः । ततम्चदिपतेदेहात्तेजजोग्न्यं दहशुनपाः ।।२६॥ - महा सभा. ४५.१६-२८ (८०) महा. भीष्म पर्व २३.२४ (१) यदुवंशेवतीर्णस्य भवत: पुरुषोत्तम । शरच्छतं त्यतीताय पच्चविंशाधिक प्रभो ।। -- भाग.११.६.२५ (२) वासुदेव उप. (3) श्री विनोना माये, 64. PAALA पृ. ७ (५४) ५. विवि , सामवेद गान प्रा. CHE. CAL, .१ पृ.४५ ५११ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy