SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THSRINNOISSEUMSHETTYENA0003200000 (३८) (39) नमोऽस्तु रो ज्यास विशालबुझे, फुल्लारविदायतपत्रनेत्र ! येन उगा भारततैलपूर्णः प्रचालितो ज्ञानमय: प्रदोमः | माहा. आ. ३६.२०-२१ (34) .....विव्यास वेदान्यस्मात्सतस्माद्रयास इति स्मृतः । .... समुन्तुं जैमिनि पैलं शुकं चैन स्त्रमात्मजम् ॥ SA -- महा. आ.६.८१ (४०) स्कंद . १४५.१४८ (४५) उर्ध्ववार्विरीयम न च कच्छिच्छणात पात् । धर्शद कामग्ध स किमर्थं न सेव्यते ॥ महा. सभा ५.४१ (४२) डॉ. चतुर्वेदि ब्रह्मस्त्र, उप. एवं श्रीमद् मीता. पृ. ८.४ (४.३) मैत्रेयी ५.. ............ ........ छा. उप, अ.८ मार 64. अ.१ (४४) त हरेवा च भगवान् कालाग्निरुद्रः । ....॥ -स.जा. ३. उप. (४५) .......धाता च सृष्टौ विष्णुच स्थितौ रुद्रश्च ताशे..... । . महो. १.७ योगाचूडामणि उप. ७२ अथ पुरनेव नारायणः सोऽन्यत्कामो मनसा ध्यायता व्रतस्य ध्यानान्त:स्यस्य ललारत्यक्षः शूलपाणि: पुरुषो जायते बिधाचिछ्य यशः सत्य ब्रह्मचर्य तपो वैराग्य मन ऐश्वर्य सप्रणा च्यावततय ऋग्यजुः सामाथर्वाङ्गिरसः सांणि उदासि तान्यजेसमाश्रितानि तस्मादोसानो 'महादेवो महादेवः |५|| – महो. १.७ (४६) का रुद्राय प्रचंतसे मीळमाय तन्यसे । तोन्म शतम हुदै ॥१॥ यः नुक्र देत सूर्यो हिरण्यमिव रोचत । श्रेष्ठो देवानां चर्मुः ॥५॥ -शावेद १.४३ (४७) तस्यापि दर्शयामास स्ववीर्य जल कल्मषः । यच्चकार गलेनीलतन्य साधोर्विभूषणम् ॥ - श्रीमद् भागवत् ८.७.४३ ५०७ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy