SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (२) (3) संत्यनोंध : (4) ऋषिः दर्शनात् । स्तोमान् ददशेत्यपमन्यवः । तद् यदनांस्तानान् ब्रह्म स्वयम्ध्वानयंत्, तद् ऋषीणाम् ऋषित्वम् । (४) (1) (5) (9) (<) પ્રકરણ-૧૦ સામવેદીય ઉપનિષદોના ૠષિઓનો પરિચય 'श्रमेण तपसा अस्पिन्त तम्पद् ऋषयः ।" मार्माण ऋययोः ॥ www.kobatirth.org. डॉ. कपिलदेव शास्त्री वै. पे - एक परिशीलन, पृ. २ यत्काम ऋषिस्यां देवतायाम् आर्थत्वम् इच्छन् स्तुतिम् प्रयुङ्क्ते । निरु ७.१ - डॉ. कपिलदेव शास्त्री . ऋषि एक परिशीलन वही पृ. १२ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुह यज्ञयजुः सामलक्षणम् ॥ - - शतपथ ब्राह्मए ६.१.९ निरुक्त २.११ - निरुक्त १.२० - मनुस्मृति १.२३ डॉ. कपिलदेव शास्त्री, वै. ऋष परिशीलन, पृ. १२५-१२९ पु. ४ (e) (१०) ब्रह्मविद् ब्रह्मैव भवति ॥ (११) डॉ. कपिलदेव शास्त्रों के ऋषियों का परिशिलन पु. ९७ (१२) ५०४ Acharya Shri Kailassagarsuri Gyanmandir छा. उप. ४.५ (13) छा. उप. ४.१० से १३ खण्ड (१४) अथ य एतदेवं विद्वानग्नि जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ - छा. उप. ६.२४.२ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy