SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PUNIमूल त्रिपादब्रह्म शाखा आकाशवायग्नयुदकभम्यादया । स् एकोऽश्याथनामैरावलौरस्यैतत्तेमो यदसावादित्यः......॥ - मैत्रा. ६.४ को सवा एषा पञ्चधात्मानं प्रविभज्य निहतो गुह्यायां मनोमय. प्राणशरीरो बहुरूप: सत्यपकल्प आत्मति स वा कोरस्य दन्तरै तिष्ठन्नकतार्थोऽभ-य-तार्थानमानि ललवानी गानि भिवोदित्तः पञ्चमी रश्मिभिषियनीति बुद्धोन्द्रियानि गानीमान्येतान्या रश्मयः कर्मेन्द्रियाण्यस्य हरा रथः गरीर पनो नियन्ता प्रकृतिमयोऽन्य महोदननास्लेन) खल्चोस्ति रिभमतीदं शरीर चकमिवान देवदं शरीर चैत्मनत् प्रतिष्ठापित चोदयिमा वैपोऽन्यतिः ॥ सवा एष आत्मेत्यदोवसं नीत इव सितासितैः कर्मफलैरभियपान इन प्रनिशीप चरत्ययावात सूक्ष्मवाददृश्यत्वादाग्रात्यान्निर्ममत्वामानवस्थो करता कर्तेदाच स्थत: । __ - मैत्र, २..१. (२५) ....देहो देवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिसल्या म्हणावं पूजयेत् ।। - पैत्रेयी उगः, २.१ (२) वृतं मूत्रदशं मधु रुवात्सरया समम् । तैल सूकरमूत्र स्यात्सूपं लशुनामंम्तिम् ।। मापापुपादि गोमांसं क्षीरं मूत्रसमं भवेत् । तरगालार्वप्रयत्न घृतादो वर्जयेतिः ।। -- संन्यालो ९३.४ (२७) आज्य रधिमिव त्यजेदेकानं पतलागवग-धलेपनपद्धलेपनमिव क्षारमन्त्यजपिव वस्त्रमुपिटामिवाभ्यङ्गं लीसङ्गमिव मित्रहलादक मूत्रमिक पृहां गोगाराषिक ज्ञातनादेशं चण्डालकरिका मन्त्र स्त्रियमहिमिव सुवर्ण कालकूटमिय - सभास्थलं स्मशानस्थलमिव राजधानी कुम्भोयाकमिव शवागण्डनदेकवान्नम् । न देवताचन५ । प्रपण्यत्ति परित्यज्य जीवन्मुक्तो भवेत् । आसनं मात्रलोपश्च संचय: शिष्यसंचयः 1 दिवास्वापो वृथालापो यान्त पात्कानि षट् ॥ वर्षाभ्योन्यत्र यत्स्थानपासनं तदुदाइतम् । उक्तालाब्धादिपात्राणामेकस्यापोह सङ्ग्रह ।। ४३ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy