SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (es) छा. उप. ५.२.५ .....संवत्सरं मन्नो नाश्नीयानत पजा नारनीयादिति । -ठा. उप. २.१५.२ सो अथ किमंतेवा परऽन्ये महाधनुर्धरा चक्रवर्तिनः केचित्सुम्न भूरिद्युम्नेन्द्राम्कुवलयाचयौवनाश्ववद्धियाचमपतिः । -- मंत्रा. १.५ Tue) * वृहृदयां वै नाम राजा राज्ये ज्येष्ठ पुत्र निधायित्वंदाशव मन्यमान; शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम 1.....॥ -- मैत्रेधी उप, १.१ teo) अथ परमहमा नाम मवर्तकारुणिश्वतताऽभरतदत्तात्रेयशुकवामदेवहारकप्रगतमाऽपो ग्राला परन्तः योगमार्गे मोक्षमेव पार्धयन्नं । वृतमूले शून्गगृहं शाशाचासिनो वा साम्का का दिगन्त्ररा वा ! न तषां धमापनों लाभाता भी शुद्धाशुद्धी द्वैतवर्जिता मामलोप्टाश्पकाञ्चनाः सवंधणेपू भैलाधरणं कृत्वा सवंत्रात्मवति पश्यन्ति । अय नारूपवर निन्द्रा निष्पारग हाः शुक्ल भ्यानपरावणा आत्मनिष्ट; पण संधारणार्थ यावत् काल भैक्षमावान्तः शून्चागा देवगृहतृणवल्मीकवृक्षमूलकुलालशालीनहोत्रशाला - नदीपुस्तिनागरिक-कुहरकोटनिर्मरथॉण्टले तर ब्रह्ममार्ग सम्यक्पन्नाः शुद्धमानसा: परमहमानणन संन्यासन देहत्याग कति तं परमहमा मित्युपनिषत् ॥ ---- भिक्षको (८५) .....प्रसादित नाभे; प्रियानकोकंगा तदवरोधायो मेरुदेव्यं धर्मानरयितुकामो यात रशनाना श्रमणानामृषीषाभूमाथि न शकलया तनुवावतार !! तस्या हवा इत्व वर्गणालरांगमायुहन्छलोकन चौजसा वलंग श्रिया यशसा त्रीर्यशीभ्यां च पिता ऋयप इतीदं नाम चकार । vacas - श्रीमद् भागवत - ५.२.२०. १.४.२ (२) ...स्लेनो जनपद न कदों न महापो नानाहिताग्निनाविद्वान स्वैरिणो कुता यक्षमाणो मैं भगत सोऽहमरिंग यावदेकरमा ऋत्विजे धनं दाम्यानि तावद्भवद्भया दास्यामि ब्रमन्तु भगवन्त इति ।। s ettes - मा. उप. ५.१९.५ (es) पुरुष सोप्योत हस्तगृहीतमानपत्यापहात्स्तेियमकापात्परशुमी पति स यदि तस्य ता भवति तत् एवानृतमात्मानं कुरुते सोऽवृताभिसन्धोऽनृतेनात्मानमन्तथ परशुं तप्त प्रतिग्रहणादि स दह्यतेऽथ हन्यते ।। -था. उप. ६.१६.१ (ex) छ. उप. ६.१४.१ (EU) Dr. Moena P Patnak. A Study UP Tattiriya Upanisad P. 122 BREAK ૪૪૫ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy