SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org READ Mobin. 'अहरहबत्तिमि हरन्तोऽम्पायेव तिष्ठते धाममारे । सयस्पोषेण समिरा पदन्तो मा तेडान प्रतिवेशा रिणाप । -अथवंबंद - १९.७.७ गृहस्थस्थ नित्योऽयं विधिः । तप्सा मनसा वाग्भिः शूजिता बतिकर्मभिः । तष्यन्ति शामिना नित्यं देवता: किं विचारित: ॥ मा . मृच्छकटिकम् सूद्रक अङ्क १.१६ (पर) यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः....!! - गीता ३.१३ (घ) छा. उग, ५.२४.१,२,४.५ (५४) छा. उप. २.२३.९ (५५) ब्राह्मणेन निकारण धगोवेदोध्येयो जरः इति । -महाभाष्य ॥१.१.२॥ (45) मनुस्मृति - १२.१०४ (49) तस्य क्व गूल स्यादन्यत्राभ्योऽद्भिः सोम्य शृङ्गेन तेजो मूलमन्दिच्छ तंजसा सोप्य शुङ्गेन सम्पुलमा नन्छ सन्मूला: मोणेमाः सर्वाः प्रजाः सदायतमाः सत्प्रतिष्ठा यथा र खलु सोम्येमास्तिस्तो देवता पुरुष पाप्य भिवृनिवृदकका भवति तदुक्त गुरस्तादेव पावत्यस्य सोप्य पुरुषस्य प्रयतो वाङ्मनसि संपतं मनः प्राणं प्राण जमि तंज परन्स देवनायाम् ॥ -का. उप, ६.८. (५८) तस्मान्भुमुक्षुभिनव भतिजोवेशवादयोः ।। कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्य साम्॥ अविशेषंण सर्व तु म; पश्मति चिदन्वयात् । स एल साक्षद्वज्ञानी स शिवः स हरिविधिः ।। -महो. ४. ७५-७६ (c) तीर्थानि तोयपूर्णानि देवाकाष्ठादिनिर्मितान् । योगिनो न प्रपून्यत्ते स्वात्मप्रत्ययकारणात् ॥५२॥ बहिस्तीगिर तीर्थमन्तस्तीर्थ महामुने । मातातीर्थं पहातीर्थमन्यत्ती निरर्थकम् ।५३॥ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy