SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પ્રકરણ-૮ સામવેદીય ઉપનિષદોમાં સમાજ દર્શન (१) ब्राह्मणोऽस्य मुखमासीहाहू राजन्यः कुतः । अरु तदस्य॒ यद्देश्यः पद्यां शूद्रो अजाया ॥ " त्राग्वंद पुरुष सूक्त।१०.९०.१२ चातुर्व पया सुष्टं, रणकर्मविभागशः । - श्रीमद भागवदगीता ३.१३ . () ताई जाति हाण इति चेत्तन्न तत्र जात्यन्तरज-जुवनेकजातिसंभवाता....... ऋष्यशुङ्ग ग्यः कौशिक: कुशात् - जाम्बूको अम्यूकात..........! एतेषां जात्या विनाप्य ज्ञानप्रतिगादिता अपने बहवः सन्ति । तस्मान्न जातिाह्मण . इति ॥५॥ - पी. उप. पृ. ४६४ छ. उप. ३.१६ બાલ, ભિસ્મજાબાલ, રુદ્રાક્ષ જાબાલાદિ ઉપનિષદ पहो, ५.३२ तमु हु पर:.....चक्रमे ॥ -छा. उप.४.२.३ तथा.सू..३.३४ Dr. meera P. Pathak AS study of Tattiriya Upanisad P. 117 te) Idbi Y. ११४–१२० Polio) ..... हैव देवानामभिप्रवीज विरोचनेरसुराणां तो वासंविधानामेन सपिरपाणी प्रजापतिरकाशमाजग्मतुः ॥२॥ तो ह द्वात्रिंशा चर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुनाच.....॥ -छा. उप. १.२२.१ थी ४.११ auj न चैमा विद्यामश्नधानाय ब्रूयान्नासूयावहे नानूचानाय नाविष्णु कताय नानृतिर्न भातपसे नादान्ताय नाशान्ताय लादीक्षिताय नाधर्मशीलाय हिसकाय नावहाचारिण इत्येषोपनिषत् ॥७॥ अव्यक्ती. ।। -छा. उप. २.२३.१ अल्गकतो. १६४८१(उपनिषद me) ४८ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy