SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुरा माध्यन्दिनस्य स्वतस्योपाकरणजघनेनाग्नीध्रीयस्सोदङ्मुख उपविश्य स रोद सापानिपायत ५॥ लो ३ कद्वारमपावा ३ यूँ ३३ पश्येम वा वनवस ३३३३३ हु आ ३३ ज्या ३ यो ३ ला ३२१११४ात ! - स. उप. ८.२४.१-८ Fel पुरा तृतीयसवनस्योपाकरणालियनेनाहवनीयस्योदङमुख उपधिरये स अदित्य न प्रदादेत सामाभिमायाँल !१!! लो ३ कद्वारमपावा ३ यूँ ३३ पश्चम त्वा वयस्वारः ३३३३३ दुइ स आ ३३ ज्या ३ या २ आ.११.४ इति ॥१२॥ आदित्यपथ वैश्वदेव लो ३ कद्वारगपावा ३ गएँ ३३ ज्या ३ गो ३ मा ३२११५ इति ।।१३।। -- छी, उप. २.२४.११ १२ (38) अथ यदि लागतो रिष्येत्स्वः स्वाहेत्याहवनीय जुहुयत्साम्मामेव तसेन साम्न वीर्येण मान्नं यज्ञस्य विांग, संदधाति ।।६।। एवमेधा लोकानामासा देवनानामस्वस्वय्या तयामा बोयंग बजाय विरिपसंद अपकृतोह वा एप ग्रो यौविरबहा भवति ॥८॥ ...-छा. प.४.२७.६.८ (३८, डॉ. पंकजमाला शम्मा, लामगान, उद्धव, व्यवहार और सिद्धान्त) पृ. २३९ (૩૯) પંડિત વિષ્ણુદેવ સામવેદ ગાન બ્રાહ્મણ બાપા – ભાષ્ય - भूमि पृ. 3८ (xo) डॉ. पक्रजमाला शम, सामगान, इटभव, व्यवहार और जिद्धार - पृ. २४० (४१, प्राण इति होवाच नापि हवा इमानि भूतानि आणभिसदिशन्स शणमभ्युज्जिहते । सैषा देवता प्रस्तावमञ्च यना । जो वेदविद्वान्प्रास्तोष्यो मूर्धा से उपतिष्यत्तभोक्ता मये हे ।। - छा. उप. १.१.१... (४२) आदित्य इति होवाचं सर्वाणि हवः इमानि भूतान्यादित्यमुच्चैः सन्त' गायन्ति मेघा देवतादगाथमन्वायत्त तां 'पविद्वान्दगास्यो मूर्धा ते च्मपतिष्यत्तथोक्तस्य मयति ॥७॥ छा. उप. १.११.६-७ (४) सर्वेशमोकारणे उद्गीथादानम् । - ना. श्री. ६.१.१३ (४४) ... प्रथमाक्षर लोग तु धनंजयः -ला. औ. ६.१०-१४ - अनोपः शाण्डिल्यः । -f.१०.१५ ४०८ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy