SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संत्यनोध : (१) (२) (3) (४) (4) (9) (9) (८) यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांत प्रहिणोति तस्मै । तह देवमात्मबुद्धि प्रकाशं मुमुक्षुः शरणमहं प्रपद्ये” ॥ ऋग्वेद.. तस्मा॑दि॒गळ्जायत स्वामी विवेकानंद, वेदान्त पू. १३ वेदवाणी उपनिषद् - विशेषाङ्क ~१, पृ. ४ एवं वा अरे महतो भूतस्य निःश्वसितमेतद् यद ऋग्वेद यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः । - वृक्ष. ३.४.१० वागाम्भणीय सूक्त પ્રકરણ-૧ ઉપનિષદોનો ઉદ્ભવ અને વિકાસ दुगळेजायत वि॒राजो॒ अधि॒ पुरु॑षः 1 स जा॒तो अत्य॑रिथ्यत॒ पा॒श्वाद् भूमि॒मथो॑ पु॒रः ॥ www. kobatirth.org अतुर्थम् ॥ सर्वज्ञानमयो हि सः । सर्वे वेदात् प्रसिध्यति ...... । (c) पुरा ज्ञानरुपमानन्दमयमासीत् - श्वेता. ६.१८ - प्रा. ७.१.२ 1\ - ऋग्वेद १०.१०.५ पुरुष सूक्त - मनुस्मृति १.२३ मनु स्मृति ऋची अक्षरे परमे व्योमन् यस्मिन् दंवा अधिविश्वे निषेदुः । वस्तन्न वेद किमचा करिष्यति य वृत्तांद्वंदुस्त इमं समासतं ॥ ha ૨૧ - ऋावेद १० - ऋग्वेद १.१६४.३९ किलेद......न किंचनासीन्न द्यौनांन्तरिक्ष न पृथिवी केवलं ज्योतिरुपपनाद्यन्तपनण्वस्थूलरूपरूपं रूपवदविज्ञेयं Acharya Shri Kailassagarsuri Gyanmandir अव्यक्तो. पृ. ४८८, उपनिषत्संग्रह For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy