SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | अक्षमालो.५ (८) अक्षमालो. ६-१३ fail पुनरेतस्या सर्वात्मकत्व भावयित्व पान पूर्वमालिकामुत्पाद्याश्य तन्मयी महोपहारेपहत्यादि धान्ताक्षरक्षमलामष्टोत्तरशत पपृषोत् ॥१४॥ - अक्षमालो १४ (८८) अक्षमाले १५ faot मां नाले महापागे सर्वशक्तिस्वी चतुवारित्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ ॐ अविघ्नं कुरु पालेलं गृणामि दक्षिणे करे । जपकाले च सिद्धयर्थ प्रसीद मम सिद्धये ।। ॐ अक्षमालाधिपतये गुराडि देह देहि । सर्वमन्त्रार्थसाधान साधय साधय । सर्वसिद्धि परिकल्पय - परिकलाग में स्वाहा । (८१) ॐ त्वं माले सवंदेवानां प्रीतिदा शुगदा भव । शिवं कुरुप्न में भद्रे यशो वीर्यञ्च दहि ग ॥ यजुर्वेद ब्रानत्यकर्मसमुच्चयः) (४२) रुद्राक्षेण अपन्मन्त्रं पुण्यं ओरिपूर्ण भत् । राक्षकोटिगुण पुण्यं धारणा भने नरः ॥५८ ॥ यजपा च तं दानं स्पषमंत्र सुरार्चनम् । सर्व चाक्षयतामेति पपं च क्षनरा प्रजेत् ।।९।। मानाया लक्षणं घूमः श्रूयहां द्विजसरामा: । वस्थास्तु लक्षण ज्ञात्वा मोक्ष प्रलप्स्यथ ॥१० । - शिव पु. १. २५-५८ पच पु. स. ५७.९.९० 3८४ DIRAMPARAMAIMIMensuramme For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy