SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir USU Til, olicia ॥५.८७-८२ शिवपुराण १.२५.८२ ७). पर ब्रहाभिरगच त्रिमाला पंच सप्त च । अथवं मूलमंत्रण सर्वानांस्तु भारयेत् ॥ सर्वाश्रमाणा वर्गाना स्त्रीशुद्राण शिटाया । धार्याः सदैव रुद्राक्षा यतीनां प्रणवेन हि ।। - शिवपुराण १.२५-४२. १.२५ - ४७ (७४) हणे विषुवे चैवमयने संक्रमेऽपि च । दर्शषु पूर्पपासे च पूर्णेषु दिवसेषु चः । रुदाक्षधारणात् सद्यः सर्वपापैः प्रमुच्यते ।। (७५) मधं मां च लशुनं पलाण्डं शिग्रुनेव च श्लेष्मात विबराहमभट्यं वर्जयेन्नरः ॥ -रु.जा.उप.४३ (७५) (4) मद्यं मासं न लशुनं पलांडु शिग्नुभेव च । ग्लेषणातकं विद्वराह भक्षणे वर्जयेत्ततः ॥ -- देवीभागवत ११.७.८० (95) अधोरबीजमन्त्रण करगोर्धारयेत सुधीः । पंचाशद क्षग्रथितान् व्योमव्याप्यभिचोदरे ।। पंच ब्रहभिरंगेल निमाला सप्त च । प्रथित्वा मूलमन्त्रेण सर्वाग्यक्षाणि धारयेत् ॥ - जा.भ.२३.२५ (७७) शिरसीशानमन्त्रण बाण्ठे तत्गुरुग तु । अघोण गले धायं ते वैव हृदयेऽपि च ॥२३॥ अघोरण ललाटे तु तेनैव हृदयेऽपि च । अघोरबीजमन्त्रेण करे यो धारयेत्युनः ।। -देवोभा १५.७.२ शव ५. १.५५.४१-२ २८.२ Amailure For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy