SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org (८४) ग्रा. प. २.१०: पं. विष्णुदेव सामवेद गान था. भा. वि. पू. १८३ (८) ॐ असी वा आदित्यो देवमधु तस्य चरित्र तिरधीन शेऽन्तरिक्षयषूर्ण मरीचयः पु॒त्रः ।। वस्त्र से प्राची रश्मयस्ता एवास्य प्राथ्यो मधुना एता ऋचः ॥ (25) छा. उप. अ. ३.२.२ (८७) वा. उप. अ. ३.३, ४.५ खण्ड (८८) छा. उप अ६.७,८,९ खण्ड (८९) हा उप. अ. ३.१०.११,१२ खण्ड (21) ) प्रा.नलिन भई २ (२१) सेवनमृडर (२) छा. उप. ३-५ (23) सर्व कर्माण्यपि सदा कुर्ता एतमृग्वेदमभ्यतप स्वस्याभितप्तस्य यशस्तंज इन्द्रियं वीर्यमन्नाहः रसोऽजायत | तव्मक्षरसदादित्यमभितोऽश्रयद्वा एतद्यदेतदादित्यस्य रोहित रूपम् ॥ ४ ॥ छा. उ. अ. ३.१.१-४ लगाश्रयः मत्सादादवाप्नोति शतं पदमव्ययम् । एष मधुकृत ऋग्वेदात आपस्ता ना - गीता अ. १८५६ Acharya Shri Kailassagarsuri Gyanmandir (७४) प्रा.नसिन भट्ट, छा. ५. भाष्य पृ.७ (८५) छा. उप. ३.११.३ (e) पंडित वासुदेव शरण अग्रवाद, उप. नवनीत हैं. ७८ अनु. भट्ट (एड) श्री भगनाभाई पटेल, उपनिषद्-योनि-भाग-१ ५.२-२४ (c) इयं पृथिवी सर्वेषां भूतानां मध्यवरयं पृथिव्यै सर्वाणि भूतानि मधुवनमा पृथिव्यतेजोमयोऽमृतमयः पुरुषों यभ्वायमध्यात्म शारीरस्तेजोमयेऽमृतमयः पुरुषोऽयमेव स योऽयमात्यमतमिदं ब्रह्मद ं सर्वम् ॥ इमा आपः सर्वेषां भूतानं यश्वासायमा सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजीममृत्यः पुरुष मध्वात्पं रेतस्तेजोमयोऽमृतमयः पुरुषोऽयमेण स योऽयमात्नेदममृतमिदं ब्रह्मेद रा ૩૪૩ सवा अपात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां द्यथा रथन भी रमी चाराः सर्वे समर्पित एवमेवास्र्गािनि सर्वाणि भूतानि सर्व देवाः सर्व लोकाः सर्वे प्राणाः सर्व एव आत्मानः समर्पिताः ॥ - उप. २.५.१-२ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy