SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. (४१) छा..१.१, ६-७ (४२) छा. उप. ९.१.२ (४३) चौरेवोदन्तरिक्षं गीः पृथिवी यमादित्य एवो द्वायुरग्निस्थ समवेद प्रगो ऋग्वेदार्थ दु आन्दोहं वो ताचो दोहोऽनवानन्नादो भवति य एतान्येवं विद्वानुद्गोथाक्षराप्युपास्त उद्गांध इति ॥ - छ. उप. ९.३.७ (४४) तान्यभ्यतपत्तेभ्योऽभितप्तेभ्यॐकारः संप्रात्रवत्तद्यथा एकता सर्वाणि पर्णानि संतृष्णान्येजमोंकारेण सर्वा वाक्र तृणकार एवेद सर्व कर एवेद सर्वम् ॥ (४५) ओमित्येदक्षरमिदम् सर्व ओंकार एव तदयकार एव सर्वं ह्येतद् ब्रह्म अयं आत्मा ब्रह्म (४७) माण्डूक्यो... (४८) एषा एवं समृद्धि यदनुज्ञा...। । (४५) सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः स्पर्श मृत्योरात्मानस्त याद स्वरपाल तन्द्र शरण प्रपन्नो अभूवं सत्वा प्रतिवक्ष्यतीत्येनं बूयात् 11 - छा. उप. २.२६.३ (४८) श्री विनोषाभावे, उप नो आत्म्यास पु. २७ (४८) छा. उप. ९३७ (५०) श्री विनोबा भावे, उप.नो सम्यास पृ. २५ (५१) श्री कल्याण उपासना विशेषाङ्कः पृ.७४ (१२) तस्य वाचकः प्रणव.... - छा. उप. २-२२-३: मनुस्मृते २६७६ - उप, ६-१-८. पतञ्जलि Acharya Shri Kailassagarsuri Gyanmandir (43) त्वं स्वाहा त्वं स्वधा न हि वषट्कार: स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिथा मात्रात्यिका स्थिता ॥ - दुर्गासप्तशती (सूतम् - २) ३३८ For Private And Personal Use Only -
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy