SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. (२४) एवं ब्रह्मलोके तं वा एतं देवा आत्मानमुपासत तस्मात्तेषां पर्व च लोका आसाः स च कामाः स सवाँ व लोकानाप्नोति सवाश्च कामान्यस्तमात्मानमनुविजानातीति ह प्रजापतिरुवाच प्रजापति- स्वाच 1 - छा, उ५. ८.१२-८ (२५) लभते च ततः श्रद्धया युक्तस्तस्वाराधनमोहते ।। अन्त्यत्तु कलां सभाम् । देवान्देवयजो यान्ति मक्ता यान्ति मामपि । (२८) ब्रहाविति ॥ (२०) कल्याण उपासना अङ्क, पृ. २३ (२८) स्मरणम्य प्रणिधाय कार्य प्रसादयं त्वामहमीशमीडयम् । પતન पुत्रस्य रुखंच सरव्यु:, प्रियः प्रियवासि देव सोम् ॥ (२९) मोक्षकारण भक्तिरेव गरीबी । स्व स्वरुप भक्तिरित्यभिधीयते ॥ •गांता अ. ७.२२-२३ (२८) (अ) चतुर्थधातु या मुक्तिदुपासनया भवेत् । - गीत- ११-xx श्रीमद् शं. विवका ३२ - मुक्तिको १.२५ (३०) महाकवि कालिदासः अभिज्ञान शाकुन्तलम् । अङ्क २:७/ (३१) उपासना अङ्क कल्याण का पृ. ९ वर्ष ४२ (३२) शुचौ देशे प्रतिष्ठाप्य स्थिरमालामात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने बुन्याद्योगमात्मविशुद्धये । Acharya Shri Kailassagarsuri Gyanmandir • गीता अ. ६. ११-१२ (3) सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपसीताथ खलु क्रतुमयः पुरुषो यश तुरस्मिँल्लोके पुरुषो भवति तचेतः अत्य भवति स क्रतुं कुदति ॥ 339 For Private And Personal Use Only A
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy