SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra PHASEENER www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५) जिनमेव हि संसारस्तप्रयत्नेन शोध्येत् । पञ्चितस्ततन्मयो भाति गुह्यमेतःसनातनम् ॥ चितस्य हि प्रसादेन हन्त कर्म शुभाशुभम् । प्रसन्नामात्मानि स्थित्वा सुखमव्ययमश्नुते ।। - मैत्रयो उप. अ. ५.९-१० (२२) महयन्त:करणम् अन्तरेण सैतन्य ज्योतिषो दंधिति स्वविषयक पाध्यत्वस्मयादि सगर्थं स्यात् । -केतो. शा. भा. ग. २५ (3) शब्दस्पर्शादयो येडी अमर्था इव तं स्थिताः । येषां सक्तमत् भूतात्मन स्मरेच्च पर पदम ॥ तपसा प्राप्यते सत्त्वं सम्परसंप्राप्यतं मनः । मनसा प्राप्यते हयात्मा द्यात्मापत्त्या निवर्तते ।। - मैत्रेयी उप. १.५ (२४) बदा मानसि वैराग्यं जातं सर्वेषु वस्पु तदैव संन्यसद्विद्वाननन्यथा पतितो भवत् ।। -पैगा उप. २.११ (१५) स्वामी रंगनन्द - 3५. की वाणी - पृ. १८१ (69) केनो. शांकर पाध्य - पृ. २०८ तत्साक्षिकं भवेतत्तद्ययेनानभयते कस्याप्यननुभृतार्थे साक्षियं नोप्मुष्प्रतं ।। -- ओमद सकाचार्य - विच्डामणि २१७ ૨૮૧ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy