________________
Shri Mahavir Jain Aradhana Kendra PHASEENER
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५) जिनमेव हि संसारस्तप्रयत्नेन शोध्येत् ।
पञ्चितस्ततन्मयो भाति गुह्यमेतःसनातनम् ॥ चितस्य हि प्रसादेन हन्त कर्म शुभाशुभम् । प्रसन्नामात्मानि स्थित्वा सुखमव्ययमश्नुते ।।
- मैत्रयो उप. अ. ५.९-१० (२२) महयन्त:करणम् अन्तरेण सैतन्य ज्योतिषो दंधिति स्वविषयक पाध्यत्वस्मयादि सगर्थं स्यात् ।
-केतो. शा. भा. ग. २५
(3) शब्दस्पर्शादयो येडी अमर्था इव तं स्थिताः ।
येषां सक्तमत् भूतात्मन स्मरेच्च पर पदम ॥
तपसा प्राप्यते सत्त्वं सम्परसंप्राप्यतं मनः ।
मनसा प्राप्यते हयात्मा द्यात्मापत्त्या निवर्तते ।।
- मैत्रेयी उप. १.५
(२४) बदा मानसि वैराग्यं जातं सर्वेषु वस्पु
तदैव संन्यसद्विद्वाननन्यथा पतितो भवत् ।।
-पैगा उप. २.११
(१५) स्वामी रंगनन्द - 3५. की वाणी - पृ. १८१ (69) केनो. शांकर पाध्य - पृ. २०८
तत्साक्षिकं भवेतत्तद्ययेनानभयते
कस्याप्यननुभृतार्थे साक्षियं नोप्मुष्प्रतं ।।
-- ओमद सकाचार्य - विच्डामणि २१७
૨૮૧
For Private And Personal Use Only