SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०) असंशयकता मुक्ति: संनयाषिष्ट चेन माम् । भक्तिर्जन्मजन्मान्तं तस्मादिश्वासगाप्पयाा । -- मोयी उप.२.१६ (21) अज्ञश्चाअधश्च संशयात्मा विनश्यति ! नायं लोकोऽस्मिा न परो. न सुख संशयत्पन | -गीला .४.४ (२२) आत्मतापते लक्वा ................जयाम्यहम् । -संन्यासां.२.५७-41, (२३) इत्येव चिन्तयभिक्षुः स्वरूपस्थितिमञ्जसा । निविकरप्स्वरूप निकलगो बाब छ । - संन्यासो. ३.५८ (२४) इन्द्रिवंध्यते जीव आत्मा चैव न बध्यतं । ममत्वेन भवेजोव निर्ममत्वेन कपलः ॥ - योगद. १८४ (२) गहो. ४.५७ (२७) महो. ४.६१ (२०) म य एनर्मतदाज- देवताप्नु प्रोतं वतासामंच पंचताना सलोकता सर्भिता सायुज्य गच्छति गर्वगायुति स्टोग्जीववि महान् प्रजना गशुनिकिरी महार वोल्या ब्राहाणन निन्दनवनम् । -छा. 34.२.२०.२ (२८) श्री म[* 4श्रीन।५. सरितात, तृतीय , प्राध, ५.७८ (२८) ५. ६३, . नवनीत, ५. १:४ (3) अथ या एका हदयस्य.............भनन्युफमा भन्तिः ।। -हा.4..4 (अ) हा. 34. ३.२०.६ (उ२) गामच्छबलं प्रना.........गवानीति ।। -छा.उप. ८.१३.६ (33) इमिति ह प्रतिजजे........तम्मै होवाच ।। -- हा. उप. ४.१.४.३ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy