SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (a) यत्मणेन म प्राणिति येन प्राणः प्रागीयते । तदेव ब्रह्म त्वं विद्धि नेदं गदिदमुपासते ॥८६६ -केनो, १.६८ (१८) केनो. ४.१,६४७ (२०) छा. उप. ५.१ (२५) छा. उप. ७.२३ (२२) भा. हवे. 64. तर , . 3८ (२३) सर्व खल्विदं ब्रहा तज्जला इति शान्त उपास्मीता । डा. उप, ३.१४.१ (२४) जन्माद्यस्य यत: ॥ -ब्रह्मसूत्र १.२.२ (२५) अस्य जगतो तापस्याभ्यां व्याकृतस्यानककर्तृभोक्तच्छुक्तस्य प्रतिनियनदेशकालनिमित्त - क्रियाफला श्रायस्य मनसाऽप्यचिन्त्यरचनारुपम्य जन्नस्थिति भङ्ग यतः सर्वज्ञात् सर्वशक्तः कारणाद् भवति तद्ब्रह्मेति वाक्यरोधःः । .... शा. भाष्य १.२.२ १. २१ (२७) "यतो वा इमानि भूतानि जायन्त'.... ॥ नि. उप. ३.१ (२७) 4. हवे. 54.k druन . ८ (२८) पानाबमानीनोऽस्मि निर्गुषोऽस्मि शिवोऽस्म्यहम् । द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहोनाऽरिंग सोऽस्म्यहम् ॥ भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भाम्यहम् । शून्याशून्यप्रभावोऽस्मि शोभनाशोभनो ऽसम्यहम् । तुल्यातल्यविहीनंऽस्मि नित्य; शुद्धः सदाशिवः । सर्वासविहोनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् ॥ -- मैत्रेयी उप, ३, ४-६ (२८) छा. उप. ८.७-१२ खण्ड (30) प्रा. ६, ७५. तपशान पृ.४५ ૧૮૪ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy