SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८७) शिष्याणां न तु कारुण्यायिसग्रह रितः । विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ॥१०॥ - संन्यासो. २.१०२.१०३ (८८) संन्यासो. २.१०२, १०३ (८५) या निशा सर्वभूताना, तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि. सा निशा पश्चतो मुनेः ॥ -गीता २.२.६९. (८०) संन्यासो. २.१०३ (८१) संन्यालो. ३.१५१ (४२) संन्या लो. २.६१३ (23) संन्यासा. २.६१६ (४४) संन्यालो. २.१२३ (४५) ओं हि ओं हि.......। तद्विमा नरमं पदं सदा पश्यन्ति सूरयः । दितीय चक्षुराततम् । तष्ट्रियसो विपन्यबो जागृवांसः समिधत्तं । विरगोयत्परमं पदम् ।। - आणि उप, ५ (es) संन्यासो, २.६-७ ૧૬૧ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy