SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४४) प्राणायामनेनैव जाना मुक्तो भविष्यन्ति । बाहयादापूरण वायोरुद्धरे. पूरको हि सः ॥ संपूर्ण कुम्भवद्वाय धारण कुम्भको भवन् । बहिविरेचन वायोरुदरादेयकः स्मृतः ।। - श्री जा.उ. उप. ६.१२, १३ ११४४) (4) दक्षिणं रेचर्यद्वायु वामन परितोदरम् । भेन धारयन्नित्यं प्राणायाम विदुर्बुधाः । - श्री देवोभाग्यवत् -- १२.१६.२९ (१४५) रेचक. पूरकाचैव कुम्भका चापमः । प्राणायामो भवदेवं पत्राद्वादशसंयुक्त । पूरक द्वादशं कुयाकुम्मुक्तं पोडय भवेत् । रचक दश चौकार: प्राणायामः स उच्यत । --- श्री योगचूडा. उप. १६१.१.२ (१४४) अधर्म स्वेदजननं कम्पो भवति माध्यम : उत्तम स्थानामाप्नोति ततो वायु निरुधयेत् । - श्री योगसामणि उप. १०५ (५४७) प्रस्बंदजनको यस्तु प्राणायामसु. मोऽयम् । कम्पनं मध्यमं विद्यादुत्थानं चोत्तम विदुः ॥ पूर्वपूर्व प्रकुबीन यावदुत्थानसंभवः । संभवत्युसमें प्राज्ञः प्राणायाम सुखी भवत् ।। प्राणायामन चित्त तु शुद्ध भवति स्वत् । चित्त शुद्ध शुचिः साक्षात्प्रत्यग्ज्योतिव्यवस्थितः ॥ - श्री जा, द. १.६.१ --१६ (१४८) प्राणो देहस्थिती यावदानं तु निम्म्ध्येत् । ~ श्री योगचूडा. उप. १०० (૧૪) શ્રી ભાણદેવ, યોગવિધા પૃ. ૫૭ १30 For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy